________________
॥१७॥
वाक्पतिः-स जिनः क्वास्ते? सूरयः-स्वरूपतो मुक्तों, मूर्तितस्तु जिनायतने ॥ २० ॥ ततः श्रीआमनृपकारिते प्रासादे श्रीजिनमृत्ति दर्शयित्वा तं प्रतिबोध्य जैनधर्म प्रतिपाद्य कियदभिर्दिनः कन्यकुब्जं प्राप्ताः ॥ ०१ ॥ चरैः प्रागपि ज्ञातवृत्तांतो राजा तत्समखं गत्वा समहंतान प्रावेशयत ॥३०॥ राजाह लगवन्नदत्तं किमपि, प्रजूणां वचःसामर्थ्य । सोऽपि यत् प्रतिबोधितः ॥ प्रतुः प्राहाथ का शक्ति--मम यत्त्वं न बुध्यसे ॥ २३ ॥ राजाह सम्यग् बुद्धोऽस्मि । त्वधर्मोऽस्तीति निश्चितं ॥ माहेश्वरं पुमर्धर्म । मुंचतो मे महाव्यथा ॥ २० ॥ .
भी उपदेशारत्नाकर
ते सांजळी वारुप निए कयुं के, एवा जिन क्या ? त्यारे आचार्यजीए कार्वा क, स्वरूपथी तो तेत्रो मुक्ति | मां बे, अने मूत्तिथी जिनालयमा विराजे ने ॥ ५०० ॥ पछी श्रीश्राम राजाए करावेनां मंदिरमा रहेकी निनमू-|| तिं तेने देखाीने, तया मनिबोध पूर्वक तेने जिन धर्म अंगीकार करावीने केटोक दिवसे प्राचार्यजी महाराज कन्यकुः
जमां पधार्या ।। ३०१ ॥ दूतो मारफते प्रथमयीज ते वृत्तांत राजाए जाणेयो होचायी, तेमनी सन्मुख जय महोत्सव | पूर्वक मनो तो प्रवेश कराव्यो ॥ २०॥ पञी राजाए कमु के, ह जमवन्! आपना वचनोतुं सामर्थ्य नो कक अ-18
दन्नुता के, केमके आप ते वारूपति जेवाने पण प्रनियोध्यो ; त्यारे प्राचार्यजी महाराने कर्यु के, ज्यामुधि तमो प्रतिबोष पामता नथी, स्यांमृधि मारी शक्ति शा कामनी ने ॥ २० ॥ त्यारे राजाए कमु के, आफ्नो धर्म उत्तम ने, |एम हवे हु सारी रीने जावं, परंतु शिवधर्मने बोमना पने महापुःस्व थाय रे ॥ २० ॥