________________
it ? gu ti
राजन् किमिदं योषिद प्रारब्धं ? राजाह, ममास्य दुष्कृतस्य देहत्याग एव प्रायश्चितं यथा दुर्नयलोकस्य । वयं दंमकृष्महि ॥ तथा स्वस्थापि किं नैत्र । कुर्मः कर्मदिः कृते ॥ १०१ ॥ गुरुराह, निवद्धं कर्म चित्तेन । चित्तेनैव विमुच्यते ॥ स्मार्त्तादीन् पृच्छ, यतः स्मृत्यादिषु सर्वेषां पापानां मोहोपाय कचे ॥ १८२ ॥ राज्ञा ते आहूताः स्वमनः पापमुक्तं, स्मार्त्ता आहुः – आयसीपुत्रिकां वह्नि मातांतघर्णरूपिणीं ॥ आलिप्यन् मुच्यते पापा — बांगाली संगसंजवात् ॥ १०३ ॥ इति श्रुत्वा नृपस्तां कारयामास तदालिंगनाय सज्जोऽनूत तदा पुरोधोवप्पजहिज्यां नूपो जयोर्धृतः ॥ १८४ ॥
-
हे राजन् ! खीने लायक एवं आशुं कार्य करवा मांग जे? त्यारे राजाए कछु के, मात्र दुष्कार्यं प्रायश्चित्त शरीर त्याग करं, एज बे; जेम अन्यायी लकने अमोदं करीये बीये, तेम कमोंना छेद पाटे अमो अमारो पोतानो दम शाम न करीये ? || १८ || गुरुए कर्तुं के, मनथी बांधेनुं कर्म मनथीज मूकाय डे, बळी ते माटे तुं स्मृति जाणनाराओने पूछीजो केमके स्मृति आदिकोमा सर्व पापोथी मुक्त थवानो उपाय कहेलो जे ॥ १८२ ॥ पत्री राजा ने स्मार्त्तीने बोलाव्या, तथा नेमनी पासे पोताना मननुं पाप जाहेर कर्य; त्यारे
एक के, तेलीना सरखा रंग अने रूपवाळी सोखंकनी पुतळी बनावीने, तथा तेने अग्निमां नपावीने, तीनुं आलिंगन करवायी, चांगलणीनो, संग करवायी उत्पन्न थपेझां पापथी पाणी मुक्त पाय दे || १०३ ॥ ते मांजळी राजाए तेत्री पुनळी करावी, तथा ज्यारे लेणीने आलिंगन करवा माटे ने तैयार थयो, त्यारे पुरोहित तथा वप्पन हिजीए राजाना ने हाथो पकर्मी राख्या ॥ १८४ ॥
श्री उपदेशरत्नाकर,