________________
.060000000000र
श्रीगुरुगोमदेशं प्राप, तत्र धर्मनूपः, तदाग्रहायावत् श्रीआमनूपः स्वयमाकारणाय भावासि ताप विहायमिति प्रतिज्ञाय स्थिताः ॥ १३५ ॥ अन्यदा श्रीप्रामनृपो राजपट्टिकायै गतः, क्वचित् कृष्णसर्प दृष्ट्वा मुखे सुदृहं तं गृहीत्वा मुष्टिमध्ये कृत्वा, बाहुवनेणाचाद्य च 'शास्त्र शावं कृषिविद्या। अन्यो यो येन जीवति' इ. तिसमस्यामप्रावीत् ॥ १३६ ॥ न कोऽपि नूपानिप्रायेण पूरयति, तदा श्रीगुरुं भूशमस्मार्षीत, तप्तः पटहो, य एतां ममानिप्रायेण पूरयेत्तस्य स्वर्णटंककमर्पये, इत्यवाद्यत ॥ १३७ ॥ धृतकारेण गौमदेशे गत्वा श्रीगुरुन् पृट्वाऽपूरि 'सुगृहीतं च कर्त्तव्यं । कृष्णसर्पमुखं यथा ॥ १३ ॥
फनी श्रीवपनहिनी मोमदेशमा गया, त्या धर्म नाम राजा हतो, तेना आग्रहय। त्यां ते रया, तया एवं प्रतिज्ञा करी के, ज्यांसुषि आम राजा पोत मने बोझाववाने न आवे, यामधि मारे अहीया विहार करो | नहीं ।।१३५॥ एक दहामी श्रीश्राम राजा स्यवामीए यया पां क्योक एक कळा सपने जाइन, तया नेनु मग्व दृढ रीते पकमीने अने मूठीमा सहन तया हाय वाचयी हांकीन 'शख, शाब, खेती, नथा विद्या केज अनाची | जीने ' पूर्वा गतनी समस्या पृनवा नाग्यो ॥ १३६ ।। परंतु कोऽये पण राजाना अजिपाय मुजब ने संपूर्ण
करी नहीं; से वन्वते राजाप श्रीवपरहिनीने घणा संनार्या, नया पी नेगे पमा बजकाल्यो के, ज.का || । समस्या अनिभाय पूर्वक पुग्ने, नेने एक साम्ब मुबर्णटका हुँ आपीश ॥ ११७ ।। पठी एक जुगारीण गौरदे|शयां जश्ने श्रीगुरु महागगने गठीने में समस्या पूरी के, 'जेम करा सर्पन मुख, तेम ने मृष्टहीत कावं ॥ १३ ॥
श्री उपदेवरत्नाकर
0442