________________
-
0000०००००20000000000000000000000000क रू
केचिश्च वाचा विनयं न प्रतिपद्यते, परं यथाई समाचरति ततो न वाचा साराः, क्रियया पुनः साराः, दृष्टांतः स्वपमन्युह्यः ॥ ३३ ॥ अन्ये पुनरुनययाप्यसारा:, वृलवालकादिश्रमणवत, श्रीनत्तराध्ययनप्रसिघश्रीगर्गाचार्यकुशिष्यवच्च ॥ ३४ ॥ यघा विनयं वाचा परेज्य उपदिशन्ति इति वाचा साराः, स्वयमपि समाचरंतीति क्रियासाराश्चेति ॥ ३५ ॥ एवं शेषनंगत्रयेऽपि वाच्यं । अथ श्राधानाश्रित्य नाव्यते, तत्र श्राघानां विनयः सम्यक्त्वमुत्रपंचाणुव्रतत्रिगुणवतचतुःशिक्षात्रतादिरूपः, श्रीदेवगुस्तार्मिकादिषयोचितप्रतिपत्तिरूपश्च ॥ ३६ ॥
श्री उपदेशरत्नाकर
वळी पेटलाक शिष्यो वचनयी बिनयने स्वीकारता नथी, परंतु पयायोग्य रीत विनय आचरे में, | माटे तेश्रो वचनची सारवाळा नथी, परंतु क्रियाथी सारवाला रे, ते दृष्टांत पोतानी भेळेज जाणी देई ॥३३॥ वळी वीजा बैटयाक शिप्यो तो बने रीते सारविनाना ; झवाझक आदि साधुनी पेठे तथा श्री उत्तराध्ययनमा | पसिक एवा श्रीगर्गाचार्यना कुशिष्यनी पेठे ॥ ३४ ॥ अथवा वचन वमे करीने परमते विनय उपदेशे ने, माटे वचनथ) सारवाला है, तेम पोते पण आचरे में, माटे क्रियावर करीने पण सारवाला डे ॥ २५ ॥ एवी रीत वाकीना ऋण जांगाओमां पण कहे ; हवे श्रावकोन आश्रीने कहे जे; त्या श्रावकोनो विनय एटमें सभकीत मूळ पांच अणुव्रत, | त्रण गुए बत, तथा चार झिमत प्रादिक रूप, तेज श्रीदेवगुग तथा साधर्मिक प्रादिकांनी ययोक्ति मेवारूप जाजावा ॥६॥