________________
.००००००००००००००००००००००
श्रीहेमसूरिधर्मशानमुबवत्रिकाप्रतिनेखकधार्मिकस्य पंचशततुरंगमहादशग्रामाधिपतित्वप्रदान, सर्वमुखबस्त्रिकाप्रतिज्ञेखकानां 100 ग्रामदानादि च ॥ ३२ ॥ ए. वमनेकविधास्तस्य विवेकिशिरोमणेरन्येऽपि पुरायमार्गाः कियंतोऽत्र वितुं शाक्यं. ते; इत्येवं तस्य स्वयं सन्यग्धर्मानुष्टानेन स्वात्मन उपकारो जबघ्यावशेषसंसारकरणादिरूपः ॥ १३ ॥ साधर्मिकादीनां यथाहदानमानधर्मसान्निध्यकरणकरमोचनसीदत्समुशरणादिनिरष्टादशदेशेवमारिप्रवर्तनादिन्निश्च परोपकारोऽपि स्फु. ट एवं ॥ ४॥ इत्यंतर्बहिश्च सारत्वमिति साधुश्रीपृथ्वीधरसाहजगसिंहसाहमुहणसिंदादयोऽपि दृष्टांता योजनीया यवाईमत्र, इत्युक्ता आघानाश्रित्य चतुर्नंगी ॥॥
श्री हेमचंद्रमरिना धर्मशालानी मुहपनि प.महनार धार्मिकने पांचसा घोमा, तया वार गामर्नु अधिप-11 निपाएं आप्पु तया सबळी मुहपत्ति पमिहनारीने पांचसा मामानुं दान आपु॥ ६॥ एवी ई ने विवेकी-||
आमा शिरोमणि सरया एवा ने माम्पाळ गजाना वीजा पण अनेक प्रकाग्ना पुण्यमार्गो हुना. तमांयी अहीं केटलाक अब) शकाय? एवी रीते उत्तम धर्म क्रियायी नशे फक पोनाना वाकी ये नवा रहेवा आदिक रूप ||| पोनानो नपकार कयों ॥४३॥ नमज साधी मान योग्य दान, मान, धर्मनी सहायता, करीन बोमई, नया गुमचीश्रोना नछार आदिकी, नया अटार देशामां अमाना पवनन आदिकथी तेना परोपकार पण प्रगटज देखाय ने ॥ ७४ ।। एवरीत नेनुं अंदरथी तया बहाण्या पण सारपएं जाण; एवी रीते साधु श्री पृथ्वीधर | जमसिंहशाह, तया मुहणसिंहशाह आदिकनां दृष्यतो पहा अही ययायोग्य रीने जोमी केवा, पवी ते श्रावको ने आधीने चोगी कहीं ॥ १५॥
श्री उपदेशरत्नाकर
२००९.८९५ ९.२४ २५ २६ २७ २९०९०६ ६ ६ ६ ० ०