________________
॥७॥
मूर्ति सुधारसमयीमिव वीक्षमाणा । येषां सुधाप्नयसुखं ददतां दृशां ज्ञाः॥ अदाणामवाप्य || मतिकृत्त्वमुदासते ते । श्री सोमसुंदरगणप्रनवो जयंतु ॥ ११ ॥ इति स्तुत्यगणं स्तुवा ।। | मुनिसुंदरसूरिणा ॥ जैनधर्मोपदेशेन । क्रियते वाक् फलेग्रहिः॥१२॥ परोपकारः सततं विधेयः | | स्वशक्त्तितोद्युत्तमनतिरेषा ॥ न खोपकाराच्च स निद्यते तत् । तं कुर्वतेतद्वितयं कृतं स्यात् || | ॥ १३ ॥ स चारिखनानिष्टवियोजनेन । सर्वेष्टसंयोजनतश्च साध्यः ॥ इष्टं विहाकेटनवेरिकोट | मैकांतिकात्यंतिकमेव सौख्यं ॥ १४ ॥ तच्चास्ति मोके न जबे यतोऽत्र । प्रजंगुरं || दुःखयुतं च शर्म ॥ दानेन मोङ्गस्य तदर्थिनां नत् । सम्यक् प्रसाध्योऽत्र परोपकारः ॥ १५ ॥
श्री जपदेशरत्नाकर
आंग्याने अमृतनाटकावना सुग्वन आफ्नाग़ अवा गुरु महाराजनी, जाणे अमृत रसमय होय नहीं एवी मनिने जाता है। एवा वित्रानो (पानानी) अांखानी बुद्धिपूर्वक कृतिने पामीन संत याय, न श्री सोमसुदरगणी महाग
वत्ती ॥ ११ ॥ ए रीते म्नुनि करवा नायक गणने स्तबिन मुनि सुंदरमूरि जैन धर्मना उपदेशव करीन पा। नानी बाणी सफल करे ३ ॥ १३ ॥ पानान! शक्ति मुजब हमेशा परोपकार करयो, ए उत्तम माणसोनी.
नीति ने, वळी ते परोपकार स्त्रोपकारी कं, जिन्न नथी, अने तेयी ने परोपकार करनारे स्वोपकार अने परोपकार बन्ने करमा कहवाय ॥ १३ ।। बळी ते परोपकार सर्व सुखाने दूर करवाथी, तण सर्व मुखान मेळवी आवायी सानो कहवाय, अने एकांत नया अत्यंत मुख नो अहीं उककीमामांयी मामीन विष्णु सुधीने प्रिय ॥ १४ ॥ अने नैव सुख नो मोक्कमा , परंतु संसारमा नथी. केमके संसारमा तो झणरंगुर अने मुग्वबाळु मुख ने, माटे मेना अर्थिाने मोकन दान आपीने, ने परोपकारने अहीं सम्यक प्रकार माथवा जाइए।।१५।।