________________
॥ १२५ ॥
“ तत् श्रुत्वा भृशं जातदुःखा तमवादीत्, प्रियतम मैवं ब्रूयाः, स्तोकदिनमध्ये तव निःशस्त्वं करिष्ये ॥ १५३ ॥ अन्यदा डुग्धमध्ये विषं वितं, जर्तुः परिवेषणाश्री तदानयनाय यावत् सा गृहमध्ये याति तावद् जुजगेन दष्टा पतिता, सद्यः प्राणैर्मुक्ता च ॥ १५४ ॥ धन्यः श्राको भोजनाडु स्थितः हा किमेतदितिजएन् तां गतप्राणां वीक्ष्याऽज्ञाततच्चरित्रः स्नेहाद् व्यपक्षत् ॥ १५५ ॥ सा मृत्वा शासोsनृत्, तद्वैराग्याद् धन्यश्रान दीक्षा गृहीता ॥ १४६ ॥ अन्यदा बने कायोसर्गे स्थितः विधिवशात् तद्द्भार्याजीयो व्यामस्तनागतस्तं षट् प्रागूनववैरात् व्यापादयामास ॥ ११ ॥
ते सांजळीने अत्यंत दुःखी याने तेने ते कद्देवा लागी के, हे प्रियतम । तमो एम न कहो ? थोमा दिवसम तमारुं ते शब्य हुं दूर करीश || १५३ ।। प । एक दहाको तेलीए दुधमां पर नाख्युं, अने जतरिने परिसत्रा माटे ते लेवाने जेटलामा घरमा आय के तटलामा सर्प देखवार्थ ते प ग अने तुरत प्राणरहित य ॥ १५४ ॥ ते जोर धन्य आयक नोजन करतो की उठ्यो, तथा हा! आशुं ययुं ! एम बोलतो थको तीने मृत्यु पामेली जोड़ने, तेलीना चरित्रथी अमात्यो होवार्थी ते विज्ञाप करवा लाग्यो ।। १५५ ॥ पीते । मृत्यु पार्मन सिंह थाने धन्य श्रावके वैराग्ययी दीक्षा सीधी || १५६ || एक वखते ते वनमा काउसम्मध्याने रह्यो एन्झामां देवयोगे तेनी खीना जीवरूप सिंह त्यां आयो, तथा पूर्वजवना वैरथी ते मुनिंन जोड़ तेने पारी नाख्यो ।। १५७ ॥
००००००
श्री उपदेशरत्नाकर