________________
...
अम्या व्याख्या, श्वपाकवेश्याग्रहपतिराझामाजरणानीब मध्ये बहिश्च सारा असाराश्चत्वार इति चतुःप्रकाराः, श्रुतेन, क्रियया, शुद्ध्या, धर्मेण च क्रमाद् गुरवा, गृहीति सामान्योक्तावपि श्रावकरूपा गृहिणो धर्माजीवाश्च लवंतीति पिंमार्थः ॥ ॥ अथ विस्तारार्थःतत्र मन्तबहिसारा इत्युक्त्या आलराणानां चतुर्लंगी सूचिता. तथाहि ॥ ३ ॥ कानिचिदाजरणानि मध्येऽतर साराणि, बहिरप्यसाराणि (१) अंतरसाराणि बहिश्च साराणि (२) अंतःसाराणि बहिरसाराणि (३) मध्ये बहिश्च साराणीति () ॥४॥
दवे ने माथानी व्याख्या कह ने चांडाल या गृहस्थी नया गाना श्रादपणानं। पं मध्य तथा वहारथी मार अने असारत, ज्ञान, क्रिया, शुद्धि अने धर्मशी अनुक्रमे गुरुत्रा चार प्रकाग्ना से तथा गृहस्थी । एम सामान्यपणे व ह्या बना पण श्रावकम् पी गृहम्यिा जागा: अन नेवा श्रावकम्पी गृहम्यिा पाण चार प्रकार धर्मपी आजीविकावाळा याय जे एवो समुदायार्थ जाणवी ।। २ ।। वे विनार बालो अर्थ कडे के न्यां मध्ये अने: बहाग्यी मार, एम कहीने आपणानी चननंगी मृचन कगः ने कह रे ॥ ३ ॥ कंटलांक आधाणो अंदरर्थी पण | माविनाना अने बहारथी पण मार बिनाना 12 केंटनांक अंदा असार अने वहारी साग्वाळां छ । ५) कंदनांक अंदार्थ मार अने बढार्थ असार । न वेदनांक वो अंदायी अने बहारथी बनेथी मारवाळा (४) ॥४॥
श्री जपेदेशरत्नाकर ००००००००००००००००००००००००००००००००००००००००....