________________
Hए।
॥ इतिश्रीतपागचे श्रीवासुंदरिलीज्ञानासागरसूरिशिष्यश्रीसोमसुंदरसूरिपट्टालंकारश्रीमुनिसुंदरसूरिविरचिते श्रीनपदेशरत्नाकरे श्रोतृविषययोग्यायोग्यत्वस्वरूपनिरूपणः प्रथमोशः, तरंगाः १३, ॥ ग्रंथानं १००४ अकार ॥२॥
॥नि श्री नपग- श्री देवमंदरमूरि, श्री ज्ञानसागरमूरि, शिष्य श्री सोममुद्रग्मृग्निी पाटे अञकाररूप श्री । मुनिसुंदरमूगिए स्त्रा श्री नपदेशरत्नाकर नामना ग्रंथमां जामनगर निवामि आम्पर्य हंसगजात्मन श्रावक हीरावाने | करेजां तेना गुजराती नापांतरमा श्रीनाओ संबंधि योग्य अयोग्यना म्बरूपने निरूपण करनारो प्रथम अंश समाप्त | ययोः नयां नर तरंगा समान यया. ग्रंथायना श्रको १००४ मथा अवरो २२ ॥ श्री रस्तु ।
श्री उपदेशरत्नाकर