________________
॥ ८६ ॥
ततः समभूत्तयोः केशाकेशि युद्धं ततो विसंस्युलपादादिन्यासतः सकलमपि प्रायो घृतं भूमौ निपतितं ततः किंचित् शोषमुपगतं, अवशेष चावलीढं वनिः ॥ १२३ ॥ मंत्रीघृतमपि शेष नूनमपहृतं पश्यतोदरैः, सार्थिका अपि स्वं स्वं घृतं विकी स्वग्रामगमनं प्रपन्नाः ॥ १२३ ॥ ततः प्रभूत दिवसजागातिक्रमेणापमृते युस्वास्थ्ये च यत्किंचित् प्रथमतो विक्रीनं घृतं तव्यमादाय तयोः स्वमामं गोः ॥ १२४ ॥ अत्रांतरानेऽस्तंगते सहस्रजानौ, सर्वतः प्रसरमनिगृह्णति त मोचिताने परास्कंदनः ममागत्य वासांसि इव्यं बलीवर्दो चापहृतवंतः ॥ १२५ ॥
CTC
पी ने बच्चे एक वीजाना केशो वेंचवा पर्यंत चालीः अनंतेथे मावळा पंगो पाथी प्रायें करें। गामीमां रहे घी पृथ्वीपर ढोला गर्छु, अने नयी योर्मुक तो जमीनमा मोसा गयुं, अने बाकी रहने कुरा चाटी गया ।। १२३ ।। गामीमा जे कंथ बाकी रद्दी गयुं हतुं ने हाथ चालाकी वाला चोरोए नोगी श्रीधः सवागवाळाओ पण पोनपानानुं श्री बेचने पोनाने गाम चाया गया ।। १२३ ।। पक्षी दिवसनी घो स्वगे जाग व्यतीन यया बाद नेओनी मात्र पर्की, नया ज्यारे तो मा पड्या न्यारे पेलेथी जे कंघी चायुं दनुं नेनुं द्रव्य वेदने, नेओ बन्ने पोताने गाव जत्रा सम्या | १२४ ॥ पटवामां बच्चे सूर्य अस्तु वार्थी चारेकारेयी अंधकारनो समूह विस्तार पाम्योः अन नयी बगेर आवीने नेओना कपमा द्रव्य तथा वो पाप चुंडी बीधा ॥ १२५ ॥
श्री उपदेशरत्नाकर.