________________
व्याख्या-यथा वरं निर्मदं जलं तेन भृते सरसि वायसश्वानश्नहंसादीनां (मकारः प्राकृतत्वादनाङ्गाणिकः, प्राप्तानामिति गम्यं) त्यागो बेहनमाशिततारनिश्च क्रमाद् नवंति (विजनिझोप. प्राकृतित्वात) ॥ ५ ॥ तया सुगुरुपदेशेऽपि अधमादीनां जीवानां त्यागादयो लवंतीति पिंमार्थः॥ ३॥ अथैतद् नाव्यते, यथा निर्मक्षजसपूर्ण महासरसि वायसस्तृषातुरोऽपि प्राप्तो न जनं पिबति, न च वपुर्गनमवतापादिव्यपगमार्थ स्नाति ॥४॥
श्री उपदेशरत्नाकर
व्याख्या-जम नत्तम एटले निर्मळ जळया रेया तळावमा कागमा, कुतरा, हायो नया हंस आदिकोनो | ( अहीं माकुन जापा होवायी मकार अक्षाकणिक ; प्राप्त ययेशाओने एट्यु अध्याहार जाणव.) अनुक्रमे न्याग, चाटवा, नृप्ति नया म्नेह याय छ, ( प्राकृत भाषा होवायी चिनक्तिनो झोप थयो ने) ॥ ३ ॥ नम मुगुरुना उपदेशमां पण अधमादिक जीत्रानो त्याग आदिक थाय छ, पत्री रीननो समुदायार्य जाणवा ॥ ३॥ हवे तेनुं वर्णन करे के; जेम निर्मळ जळयी जरेला मोटा नळावमा गयेला ठूपानुर कागो पण पाणी पीना नथी, तेमज शरीरे रहेला मेल तया नाप आदिकने दूर करना माटे स्नान पण करतो नयी ।।४॥