________________
॥ ४८ ॥
सत्य | अंतगपि नाम सोपवरो ॥ फग्गुणिनामकक्षत्ती आइसमो
1
रिद्धिए || ४ || एते दशापि समवसरणं प्राप्ताः प्रथमत एव श्रीवर्धमानस्य देशनां श्रुखा प्रतिबुद्धाः सम्यक्त्वां छादशवतीं प्रपेदिरे ॥ ४६ ॥ तत्र पंचमत्रते सर्वाषामपि प्राविद्यमानाधिकपरिग्रह नियमः सप्तमत्रतं त्वानंदस्य अभ्यंगे शतपाकसहस्र पाकतैल, स्नाने जञ्जकुंजाष्टकं दंतशोधने ज्येष्ठमधू. वस्त्रे कौमयुगं विलेपने घुसृणश्रीख, आज मुडिका. कुसुमे पुंमरीकं मालतीदाम च धूपेऽगुरू. सूप कला - मुद्रमायाः ते कलमशासिः घृते गोघृतं खाद्यं घृतपूरमादि शाके सौंवस्तिकं. धान्याकेटकादि, तांबूले कर्पूरेलालवंगादि फसे कीराम कं. नीर गगनोदकमित्यादिः एवमन्येषामिति नियमप्रतिपत्तिः ॥ ४१ ॥
| सावत्या नगरीन रहेवासी आंतक पिता नामे जनम आवक हतोः तेन फाल्गुनी नाम । हती. तया ने ऋद्धि करन आनंद श्रावक सरखी तो ।। ४५ ।। ए इशे की सवामां आया: अन प्रथम श्रीमान मनी देशना सांगलीने ते प्रतिबोध याम्याः नया सम्यक्त मूलवारीने अंगी कर्या ॥ ४६ ॥ पांचां व्रतम ने साओ प्रथम जेटली परिग्रह हतो. तेथे अधिकनो नियम कयोः marian आनंदाने मनमां शतपाक ने सहस्रपाक तेल स्नानमां व पाणी दाताप मां जेवी मध, वस्त्रमां वे रेशमी कपमा, विलेपनमा केशर चंदन, आभूषण मां बीटी. पुष्पमां कमल ने मानीनी मात्रा, गरम कल्लाच, मग, रुद्र जोजनमां कमोदना चावल, वीमां गायनुं श्री, खाद्यमांवर खां दिक rai (पत्ति विशेष) धान्यनाशक किम कपूर एल्सची तया सींग यादिक.
धूप
एवं रीते बीजाओनो पण नियमना स्वीकार जावो ॥ ४७ ॥
श्री उपदेशग्नाकर.