SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वि ष या नु क्रमः विषयानुक्र १-२ । । ८-१० १०-१५ प्रथमः सर्गः नग्रसारभववर्णनम् मरीचिभववर्णनम् मध्यवर्तिनो भवाः विश्वभूतिभववर्णनम्, त्रिप्रष्टभवनिम्, मध्यतिनो भयात्र प्रियमित्रचत्रिभववर्णनम् नन्दनराजभववर्णनम् अन्तिमदेवभववर्णनम, द्वितीयः सर्गः देवानन्दाकुक्षी प्रमो: अवतरणम् त्रिशलाकुसो गर्भसंहरणम् गर्भावस्थावर्णनम, प्रभोः अभिग्रह २६-२७ प्रभोः जन्म, जन्माभिषेका, सिद्धार्थनृपतित उत्सवन २८-३१ नामस्थापनम, आमलकीक्रीडा, देखशालामयनं च ३२-३३ प्रभोः पाणिग्रहणम, मातापित्रो: देवलोकगमन च ३४-३५ दीक्षार्थ नन्दिवर्धनानुज्ञा, वार्षिकदानम्, प्रन्नम्याग्रहणं च सृतीयः सर्गः द्विजाय अर्थवस्त्रदानम् ४१-४२ गोपेन कृतः प्रथम उपसर्ग: ४२-४३ दूइज्जंततापसाश्रमे गमनं ततः विहारश्च ४५-४७ शूलपाणियनप्रसंग: १८-२२ २२-२३ २५-२६ । ॥ आठ।
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy