SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ कालाकर्मवशाद् भावि शुभं वा यदि वाऽशुभम् । कस्तन्निषेवितुमभूष्णुर्जिष्णुरपि स्वयम् ॥ ९३ ॥ ततः पाखंडिनः सर्वान् कल्को याचिष्यते करम् । तं च तस्मै प्रदास्यन्ति ते सारंभपरिग्रहाः ॥ १४ ॥ अन्यैः पाखंडिभिर्दत्तः करो यूयं न दत्थ किम् ? । इति ब्रुवाणो लुब्धात्मा स साधूनपि रोत्स्यते ॥ २५ ॥ सामस्तं वदिष्यति । मिक्षाभुजो धर्मलाभं विना किं दद्महे तब १ ॥ १६ ॥ पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षंस्तत्पुण्यषष्ठांश भाग्भवेदवनी पतिः ॥ १७ ॥ अस्माद् दुष्कर्मणस्तस्माद्विरमावनिशासन व्यवसायोऽशुभायायं पुरे राष्ट्रे च सर्वथा ॥ ९८ ॥ एवं मुनिवचः श्रुत्वा कल्की कोपिष्यति हुतम् । उद्भृकुटिः करालास्यः कृतान्त इव भीषणः । ९९ ॥ कमरे ! मर्तुकामोऽसि मययम ! सुनोनपि । याचसंऽर्थं वक्ष्यतीति ततस्तं पुरदेवता ॥ १०० ॥ देवतावचसा तेन सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून क्षमविष्यति ॥ १०१ ॥ भविष्यन्ति च भूयांसस्तदोत्पाता भयंकराः । अन्वहं कल्किराजस्य नगरक्षय सूचकाः ॥ १०२ ॥ अहोरात्रान् सप्तदश वर्षिष्यत्यथ वारिवः । गंगाप्रवाहचं दूधृत्य तत्पुरं लावयिष्यति ॥ १०३ ॥ तत्राssचार्यः प्रातिपदः कोऽपि संघजनोऽपि च । पुलकः कोऽपि कल्की व स्थास्यन्ति स्थलसूर्वनि ॥ १०४ गंगाप्रवाहपा परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो बहवः पुरवासिनः ॥ १०५ ॥ जोपसर्गेविरते नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि करिष्यति नवं पुरम् ॥ १०६ ॥ त्रयोदश: सर्ग: ॥ ३९०
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy