SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितं ॥ श्रीत्रिपष्टिशलाकापुरुषचरितम् महाकाव्यम् ॥ ॥ दशमं पर्व ॥ ॥ श्रीमहावीरचरितम् ।। ॥ प्रथमः सर्गः ॥ नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हसे योगिनाधाय महावीराय तायिने ॥१॥ अथास्य देवदेवस्य देवासुरनरार्चितम् । चरितं कीर्तयिष्यामः पुण्यवारिसरोवरम् ॥२|| अस्यैव जम्बूद्वीपस्य प्रत्यग्विदेहभूषणे । विजयेऽस्ति महावने जयन्ती नामतः पुरी ॥शा । दोषीर्येण समुत्पन्न इव नव्यो जनार्दनः । महासमृद्धिस्तत्रासीन्नृपतिः शत्रुमर्दनः ॥४॥ तस्य ग्रामे तु पृथिवीप्रतिष्ठानाभिधेऽभवत् । स्वामिभक्तो नयसाराभिधानो ग्रामचिन्तकः ॥५॥
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy