________________
त्रिलोकसार
प्रशस्तिः
स पातु पावनायोऽस्मान् सुरासुरकृतानतिः । अगाषासारसंसारसागरोत्तारकारणम् ॥ १॥ कुन्दकुन्दान्वये पुत्ते विश्रुते गगनोपमे । सूरिः सूर्यनिभो जात आचार्य: शान्तिसागरः ।। २ ।। तस्थाचार्यपद लेभे मुनिपो चीरसागरः। कृशाङ्गस्तस्य सतिष्यो जातः श्रीशिवसागरः ||३॥ शिव्यानुग्रहसंदक्षो मेधावी च मुशिक्षकः । विवेकश्वयंसम्पन्नो गुरुवारपीप्रसारकः ॥ ४ ।। अशुद्धमतिमाप्रित्य पतिताहं भवार्णवे। आर्थिकायाः पदं दत्त्वा गुरुणा तेन तारिता ।।५।। मां विशुद्धति कृत्वा दत्वा च ज्ञानसम्पदम् । स्वयं समाधि सम्प्राप्य स्वर्गलोकं समाभितः।।६।। तस्य पट्ट स्थितः सूरिधर्मसिन्धुमुनीश्वरः । प्रसन्नवदनो योगी विनयेन समन्वितः ।। ७ ।। गुणज्ञः सन्मति: सिन्धुर्ज्ञानामृनसुपूरितः । उपदेष्टा वतज्येष्ठो गरिष्ठः सर्वसाधुषु ॥ ५ ॥ शरणप्रासंत्राता श्रुतसिन्धुः प्र ताम्बुधिः । ज्ञानाम्भोधिः कृपाम्भोधिः शरण्यो मे सदा भवेत् ।।९।। वात्सल्यादिगुणोपेतो लोकाचारधुरन्धरः। बालवंद्यः सुमर्मज्ञो निष्णात अतसागरे ॥१०॥ तत्प्रसादास्कुता टीका झाष्ट्रभाषामयी मया । ग्रन्थत्रिलोकसारस्य नेमोन्दुरचितस्य वै ॥११॥ अभोशाज्ञानतायुक्तोऽजितसिन्धुमुनीश्वरः । मम विद्यागुरुर्जीयाद् देववाणीविशारदः।। ११। अतन्द्रालुभवादभीती भवान्धेः सेतुसनिमः । शान्तस्त्रान्तः सुधी शिष्टो हृषीकजयतत्परः ।। १३ ।। ज्ञानध्यानसपोरक्ताः सर्वे निग्रंन्यसाधवः । कुर्वन्तु मङ्गलं मेऽत्र भक्त्या तान् विनमाम्यहम् ॥१४॥ राजस्थान प्रदेशस्य रम्ये जयपुराभिधे । पत्तने खानियाक्षेत्रे निमंलवायुमण्डले ।। १५ ।। जनानायसे भव्ये भासेते जिनमन्दिरे । तत्र श्रीवासुपूज्यस्य मन्दिरेऽतिमनोहरे ॥ १६ ॥ पर्वतोपरिय कापान्ते रम्बारामविभूषिते । वारादरीति विख्याते प्रकोष्ठे स्वामनस्थिता || १७॥ ज्येष्ठमासे सित पक्षे राकायां शुक्रवासरे । एकानसार्धसहल-दयेऽदे वीरवत्सरे ।। १८ ॥
(२४६५) मस्त्रिशून्य नयन-मिते विक्रमहायने । पूई चकार सक्षिप्तो टोकामेतामहं शुभाम् ॥१६॥
(२०६०) राबतां भुवि टोकपा मावचन्द्रदिवाकरो । कुर्वाणाज्ञानविध्वंसं दधानामोदसम्भरम् ।। २० ॥ ग्रन्थनिलो कसाराख्यो गम्भीरः सागरो यथा । स्खलितं तत्र क्षन्तव्यं बुधर्मेमन्द मेधसः ।। २१ ।।
-मायिका विशुद्धमति