________________
गाथा : ८९१-६९४-९५
नरनिग्लोकाधिकार
६७९
विशेषार्थ:-:
:- उन प्राकारों को पूर्व दिशा में विजय, दक्षिण में वैजयन्स, पश्चिम में जयन्त और उत्तर में अपराजित नामवाले द्वार हैं। इन चारों दरवाजों की ऊंचाई आठ योजन और चौड़ाई चार योजन प्रमाण है ।
अथ तद्द्द्वारोपरिमस्वरूपादिकं गाथायेणाह -
तोरणददारुवरिं दुगवास चउक्कतुंग पासादो ।
बारसहस्सायद दलवाएं विजयपुरमुवरि गयणतले ||८९३ || एवं सतिठाणे विजयादिहिंदी दु साहियं पलं । जगदीले बारस दाराणि नदीण णिग्गम्भणे || ८९४ ॥ पायात मागे वेदिदं जोयणद्भवास बणं । दारुणपरि हितुरियो विजयादीदारअंतरयं ।। ८९५ ॥ तोरणद्वारोपरि द्विव्यासः चतुष्कतुङ्गः प्रासादः । द्वादशसहखायलाएं विजयपुरमुपरि गगनतले ॥८३॥ एवं शेषत्रिस्थाने विजयादिस्थितिस्तु साधिकं पल्यं । जगतीमूल्ये द्वादश द्वाराणि नदीनां निर्गमने ॥ ८६४ ॥ प्रकारान्तर्भागे येदीयुतं योजनाएं व्यासं वनं । द्वारोनपरिचितुर्यो विजयादिद्वारान्तरं ॥ ८६५ ॥
तोरण । तेषां तोरणयुतचतुर्द्वारा लामुपरि द्रियोजनव्यासः चतुर्योजनोत्तङ्गः प्रासावोऽस्ति, विजयाख्यं द्वादश महत १२००० योजनायामं तद्दलध्यासं
६०००.
तस्योपरि गगनतले
पुरमस्ति ॥ ८३ ॥
एवं । शेषारत्रयेप्येवं ज्ञातव्यं तत्पुरस्थितविजयाविपन्तलामा पुष्य साधिकवत्यं स्यात् । पुनर्जगतीमूले सीतासोसोवासन दोनिर्गमने द्वावश द्वाराणि सन्ति । सीतासोसोदयो। पुनः पूर्वापरद्वारेण निर्गमनत्यात् पृथवाभावः ॥ ८६ ॥
पायारं । तत्प्राकारान्तर्भाग वेदिकायुतं योजना धंन्यासं वनमस्ति चतुर्द्वारण्यासं १६ जम्बूद्धोपस्य सूक्ष्मपरिषी ३१६२२८ न्यूनविश्वा ३१६२१२ भिक्तात् ७६०५३ विजयादिद्वाराट्र द्वारान्तरं स्यात् ॥ ८९५ ॥
द्वीपसमुद्रमध्य स्थितप्राकारवनसहित जम्बूद्वीपवर्णनं परिसमाप्त। अब उन द्वारों के उपरिम स्वरूप आदि को तीन गाथाओं द्वारा कहते हैं :
--
गाथा:- तोरण से संयुक्त विजय द्वार के ऊपर दो योजन चोड़ा और पार योजन ऊंचा