________________
५८०
त्रिलोकसार
पापा : ७३५ से ७४२
विशेषार्ष:-ऐशान दिशा में प्रारम्भ कर चार गजबन्त पर्वतों के ऊपर कम से कटों की संख्या ९,७,१ और है, तथा अन्य १६ वक्षार पर्वतों के ऊपर चार, चार कूट हैं । उन कूटों के नाम अनुकम से कहते हैं।
सिद्धं मल्लवमुत्तरकउरव कई च सागरं रजदं । पुण्णादिम सीदा हरिसहकूडं हवे णवमे ।। ७३८ ॥ तो सिद्धं सोमणसं कूडं देवकुरु मङ्गलं विमलं । संवा कामेहमी सिद्धं विनमहं ततो ।। ७३९ ।। देवकुरु परम तवणं सोस्थियकूड सदजलं तचो। सीतोदा हरि चरिमं तो सिद्ध गंधमादणयं ।। ७४० ।। उत्तरकुरु गधादीमालिणि नो लोहिदक्खफलिहंते । आणंदं सायरदुग तिया सुभोगा य मोगमालिणिया ॥७४१।। विमलद्गे बच्छादीमिच सुमित्रा य वारिसेण बला । तवणदुगे मोगकर भोगवदी फलिहलोहिदे देवी ।। ७४२॥ सिद्ध' माल्यवान् उ सरकौरवं कच्छ च सागर रजतं । पूर्णादिभद्र सीता हरिसहकूट भवेत् नवमं ॥७३८ ।। सतः सिद्ध सौमनसं कूट देवकुरु मङ्गलं विमलं । काञ्चनं अबशिष्ट्रमन्ते सिद्ध विद्युत्प्रभ ततः ॥ ७३९ ।। देवकुरुः पद्य तपनं स्वस्तिककूटं शतज्वालं ततः। सीतोदा हरि चरमं ततः सिद्ध गम्धमादनका ।। ७४० ॥ उत्तर कुरुः गन्धादिमालिनी ततो लोहिताक्षं स्फटिकमन्ते । आनन्द सागरविक स्त्रियो सुभोगा च भोगमालिनी ।। ७४१ ।। विमलविके वत्सादिमित्रा सुमित्रा च वारिपेणा बला।
तपदिके भोगकरी भोगवती स्फटिकलोहितयोः देख्यौ ॥४२॥ सिसिटकटं माल्यवान् उत्तरकौरवं कन्छ व सागरं रजतं पूर्णभद्रं सीता हरिसहकूट मवर्म भवेत् ५७३८ ।।
तो | ततः सिडकूट सौमनसकट देवकुश्कूट मङ्गल विमलं कान मन्ते प्रशितत सिटकट विद्युत्ममं ॥ ७३९ ॥