________________
त्रिलोकसार
पापा : ७३२ से १५ तो यकुमारं पुण्णादीमद खंडयपबादं । दक्खिणरेषतमद्धं वेसवणं पुष्षदो दुवेपतु ।। ७३४ ॥ सिब दक्षिणार्धादिम भरत खण्डप्रपातमतः । ततः पूर्णभद्र विजयाकुमार मारिणभद्रास्य ॥ २२ ॥ तामिश्नगुह मुत्तरभरतकूटं च वैश्रवणं चरमं । सिद्धोत्तरार्ध तामिधादिमगुहं च माणिभद्रमतः ।।७३५॥ ततो विजया कुमार पूर्णादिभद्र खण्डप्रपातं ।
दक्षिणेरावताधं वैश्रवणं पूर्वतः द्विविजयाधं ॥ ७३४ ।। सिद्ध। फूिटं बक्षिणाधभरतं एडप्रपातं, ततः पूर्णभन्न विभयाकुमारं मारिणभास्य ॥ ७३२ ॥
तामिस्त । तामिस्रगुहं उसरभरतकूट घरमं वैषवणं । इस अपरावतविजयाटानि सिरकूट उसरारावलं तमिमगुहं मारिणभामत: ॥ ७३३ ॥
तो। सतो विजयाकुमारं पूर्णभर घराप्रपातं बक्षिणेरावता पेषवणं , एतानि कटानि १८ भरसरामतस्थयोविण्यायोः भवन्ति ।। ७३४ ॥
भरतरावत स्थित विजयाओं के कूट और उन पर अवस्थित देवों का वर्णन चार पाथाओं द्वारा करते है
पायार्थ :--१ सिद्धकूट, २ दक्षिणार्घ भरतकूट, ३ खण्डप्रपात, ४ पूर्णभद्र, ५ विजयाघकुमार, ६ मणिभद्र नामा कूट, ७ तमित्रगुह कूट, 5 उत्तरभरत कूट और अन्तिम हवैश्रवण कूट ये भरतक्षेत्र स्थित विजयाई पर्वत पर ९ फूट है, तथा १ सिद्धफूट, २ उत्तरार्ध ऐरावत कूट, ३ तमिनगुइन ४ मणिभद्र, ५ विजयाकुमार, ६ पूर्णभद्र, खण्डप्रपात, - दक्षिणेरावतार्घ और वैश्रवण ये ऐरावत क्षेत्र स्थित विजयाध पर्वत पर पूर्व दिशा में लगाकर कम पूर्वक हैं ।। ७३२,७३३, ७३४ ।।
विशेषार्ष:-उपर्युक्त र कूट भरत रावत स्थित विजमाघ पर्वतों पर है। ये पूर्व दिशा से प्रारम्भ कर कम से स्थित हैं।
कंचणमयाणि खंडप्पवादए णट्ठमाल तामिस्से | कदमालो लक्कूड़े वसंति सगणामबाणसुरा ।। ७३५ ।। कचनमयानि खप्रपाते नृत्यमालः तमिन।
कृतमालः षट् कूटेषु वसंति स्वकनामवानसुरः ।। ३५ ।। कंधण। सानि कूटानि काश्चममयामि, तत्र खण्डप्रपातकूटे नृत्यमालास्यो म्यन्तरबोस्ति । तमिनफूटे तमालाख्यः इतरेषु षट्क्षु फूटेषु स्वकीयस्वकीयफूटनाम प्यन्तरवा वसन्ति ॥ ७३५ ॥