________________
पाषा : ५१४-५३५-५३६
वैमानिकलोकाधिकार अप लोकान्तिकानामवस्थानमाह
णिवसंति पक्षलोयस्संते लोयंतिया सुरा मट्ठ । ईसाणादिसु भट्ठमु बट्टे सु पदण्णएमु कमा || ५३४ ॥ निवसन्ति ब्रह्मलोकस्यान्ते लोकान्तिकाः सुरा अष्ट।
ईशानादिषु अष्टसु वृत्तेषु प्रकोएंकेपु क्रमात || ५३४ ॥ रिणवसति । बहालोकस्यान्ते प्रकुलालौकान्तिका: सुरा शानादियष्टदिक्षत प्रकीर्णकेषु अपाम निवसन्ति ॥ ५३४ ॥
लोकान्तिक देवों के अवस्थान का स्थान कहते हैं
गाथा:-ब्रह्मलोक के अन्त में ऐशानादि आठ दिशाओं में गोलाकार प्रकीर्णक विमानों में क्रमशः माठ लोकान्तिक देव निवास करते हैं ॥ ५३४ ॥
विशेषार्थ:- सुगम है। मथ तदपकुलसंज्ञा संख्यां च गाथाढयेनाह
सारस्सद माइन्ना सन्चसया सगजुदा य बहरुणा । सगसगसहस्तमुवरि दुसु दुसु दोदुगसहस्सवाटिकमा ५३५॥ तो गहतोयतुसिदा मम्वाराहा मरिहसण्णा य । सेढीबद्ध रिट्ठा विमाणणामं च तच्चेव ॥ ५३६ ।। सारस्वता आदित्या सप्तशतानि सप्तयुतानि प वह्नरुणाः ।
सप्तसहस्रमुपरि द्वयोदयो: द्विद्विसहस्रवृद्धिक्रमः ॥ ५३५ ।। ततो गदंतोयतुषिता अव्याबाधा अरिष्ट संज्ञारच ।
श्रेणीबद्ध अरिष्टा विमाननामं च तदेव ॥ ५३६ ॥ सारस्सा मा। सारस्वता प्राविस्माश्च प्रत्येकं सप्सयुक्तसप्तशतामि ७.७1०७ बलयः पावणाश्च प्रत्येक सप्ताषिकसप्त लहनारिण। ७००७ । ७००७18 उपरियोयोः स्थानयोतविकद्विकप्तहस्र २००२ द्धिक्रमो शासम्पः ॥ ५३५ ॥
तो गहो । सतो गर्वतीयास्सुषिताश्च ... It... ततो प्रख्यावाषारिसमा ११०११। ११.११ एतेषां मध्ये बिबरिष्टास्तिष्ठन्ति । शेषा वृत्तेषु प्रकोण के पवेष तेषां मामाग्येव तद्विमामनामानि ॥ ५३६ ॥
उन आठ कुलों की संज्ञा और र.रुपा दो गाथाओं द्वारा कहते है :गाथार्थ:-सारस्वत और आदित्य ये प्रत्येक सात सौ सात हैं । बह्नि और अरुण ये प्रत्येक