________________
त्रिलोकमार
गाथा :१ पपरागमणिमरीचिजालबालातपमञ्जरोपिञ्जरितपबकाऊजनसमरीचिपुत्रमित्यर्थः । अनेन भगवतः पूजातिशयः शेषातिशयाविनाभावी निवेदितः । प्रोपयोगी श्लोक:
अपायप्राप्तिवाकपूजा विहारास्यापिका तनु' ।
प्रवृत्तय इति ख्याता जिनस्पतिशया इमे || अषमा नमस्यामि नमामि । कं ? [वमलतरनेमिचन्द्र, नेमिनायारा नेमिरिव नेमिः अमरयप्रवर्तकस्वात् । धन्वयत्यालादयति भव्यजनमयनमनासीति चन्द्र इन्द्राधसंभवरूपातिशयसम्पन्न इत्यर्थः । नेमिश्चासौ चनश्च मिचन्द्रः विमलसरवनासी नेमिचन्द्रश्च बिमलतरनेमिचन्द्रः। प्रथा यषापस्थितमर्थ नयति परिछिमत्तीति नेमिर्बोषः विगत मलमज्ञानं यस्मादसो विमल. मतिशयेन विमलो विमलतर: विमलतपचासौ नेमिश्च विमलतरनेमिः सकल विमलकेवलज्ञानमिलि पावत तेनोपलक्षितचन्द्रो विमलतरनेमिचन्द्रः । अथवा विमलप्तरा रत्नत्रयपवित्रास्मानस्ते एव नेम्यो नक्षत्राणि तेषां चन्द्र इव चन्द्रः स्वामी तं विमलतरनेमिचंद्र मंतिमतीर्थकरस्वामिनं चतुर्विशतितीर्थकर समुवार्य वेत्यर्थ । कि विशिष्ट । त्रिभुवनचंबं । त्रिभुवनशब्देनात्र त्रिभुवनस्या विनेया ब्राह्माः तेषां छा इव चंद्रा अज्ञानतमोविनाशकस्त । मयः कि मूतं । 'बल-किरणं' धलं जम्बूदीपपरावर्तनलक्षणं सत्त्वं प्रतीन्द्राविक वेवसंन्यं प्रतिमनोहरं रूपं वा विद्यते प्रस्येति ।लः प्रत्रोपयोगी इनोक : -
यसं शक्तिबलं सैन्यं बलं योल्यं बलो धलः ।
बलं रूपं बलो दश्यो बलः काको मलो बलः ॥ गां स्वर्ग विवति पालयतीति गोविन्धो वेवेंद्र: बलश्चासौ गोविन्दवच बलगोविन्दः तस्य शिखेत्यादि शाब्बार्गः सुबोधः । भक्तिभरविमतशतमलप्रमुख निखिललेखशिलामरिणमयूखमालारुणीकृतचरणमनकिरणमितितात्पर्यामः। अथवा । मंसामि । कं ? 'विमलयरणेमिचंद्र' पञ्चविंशतिमलरहितसम्यक्त्वसमस्थितस्वाद्विशुमानसमृखत्यान्निरतिचारचाश्चारित्रपवित्रौ मूतत्वाता विमलतर: स चासो नेमिचंद्राचार्यश्च विमलतरनेमिचंद्रस्तं तमस्यामोति चामुण्डराय: स्वगुरुन मस्कारपूर्वकं शामिदं प्रारभते । कथंभूत स ? त्रिभुवनधन्नं चन्द्र इव चंद्रो षर्मामृतस्यविस्वात् । प्रथवा चन्द्रं काश्चन समनरावेयत्वात् । त्रिभुबनाना चन्म स्त्रिभुवनचंद्रस्तं । पुनरपि कयंमूतं ? लकिरणं, बलं वासप्ततिनियोग'वर्तनलक्षणं हस्त्याविक वा स्येति बलपचामुण्डराय: । पृथ्वी विवति पालयतीति गोविन्दो राचमल्लदेवः" बलश्र गोविन्दश्च बालगोविन्यो तयोः शिखयादि पूर्ववत् ॥१॥
१ अनीहिलवृत्या कागबाट मनसा व्यापार: ( बo-टि) ३. सम्पन्नमित्यर्थः । ब०, प.)। ४ बथंभूतं ( ब०५०)। ६ विनियोग (५०)। ७ राजमल्लदेवः ( ब०, ५० )।
२ त्रिभुवनभव्यजन (4०, प. )। ५ बलमित्युच्यते ( ब०, ५०)।