________________
ज्योतिर्लोकाधिकार
३३९
बाह्य पथ की परिधि का प्रमाण ३१६३१४ योजन है । ३१८३१४
(६२० )
= ५११५५३५४ योजन बाह्य पथ में स्थित चन्द्र की एक मुहूर्त परिमित गति का प्रमाण है ।
मील
गाथा ३८२-३६१
[ ५१२५२४ योजन अर्थात् २०७२ ५११२३४३ मील ÷ ४८ मिनिट = ४३१६७८६ बाह्य (अन्तिम ) गली में स्थित चन्द्र के एक मिनिट की गति का प्रमाण है । ]
अवाभ्यन्तरवचीथसूर्यस्य चक्षुः स्वध्वानमानयति गाथात्रिकेन
सहिदपदमपरिहिं पात्रगुणिदे चक्खुपामभद्धाणं । तेरपूर्ण सिहाचलचावद्धं नं पमाणमिणं ॥ ३८९ ॥
मदालसयं साहियमागम्म णिसहउअरिमिणो । दो दिपासो ॥ ३९० ॥ सिहुवरिं गंतव्यं पणसगवण्णासपंच देसूणा । लेचियमेसं गया सिहे अत्थं च जादि रवी ।। ३६१ ।।
षष्टिति प्रथम परिषो नवगुणिते चक्षुः स्पर्शाचा | नोनं निषधाचलचापार्थं यत् प्रमाणमिदम् ॥ ३८६ ॥ एकत्रिंशति षट्चश्वारिंशन्तं साधिके आगत्य निषधोपरि इनः । दृश्यते भयोध्यामध्ये तेनोन: निपधपार्श्वभुजः || ३६० ।।
नवोपरि गन्तव्यं पञ्चाशत्पन्न देशोना । तावन्भार्थ गया निपधे अस्तं च याति रविः ।। ३६१ ॥
मट्टि । षष्टिमुहूर्तानां एतावति गमन क्षेत्रे ३१५०८९ नव मुहूर्तानां कियत् क्षेत्रमिति सम्पातक्रमेण षष्टिभिर्द्धते प्रथमपरिषी ३१५०८६ त्रिभिरपतितैः ३५५०८१३ गुण विश्वा १४५८८७ भक्त सति ४७२६३ शेषः ॐ चतुःस्पर्शाध्वा भवति । निषधाचलथापा (२३७६८ ६१८८४ शेतेन चक्षुःस्पर्शाध्वना न्यूनं यसस्प्रमाणमिवं पुरो गाथायां कथ्यमानं ॥ ३६६ ॥
इगियोस | एकविंशत्युत्तरषट्चत्वारिशतं साचिक १४६२१ मितरसाधिक, मध्यचापयोः शेष । परस्परहारेाधः उपरि गुणविश्वा दे। शेषिते एवमनेन सामिकमित्युच्यते । एतावत्रिषधस्योपर्यागत्य इमो दृश्यते प्रपोध्यामध्ये उत्कृष्टपुरुषः । निषधपाश्वंभुजः २०१६६ तेनागतक्षेत्रे १४६२१ न्यूनः प्रग्रे वक्ष्यमाणं भवति ॥ ३६० ॥