________________
गाथा:३६३-३७०
ज्योतिर्लोकाधिकार
सिंहाउ विउल काला महकालो रुदणाम महरुद्दा । संताणसंभवक्खा सम्वद्धि दिसाय संति वत्थुणो ॥ ३६७ ।। णिश्चलपलंभणिम्मंतजोदिमंता सयंपहो होदि । मासुर विरजा तचो णिदुक्खो वीदसोगो य ।। ३६८ ।। सीमंकर खेमभयंकर विजयादिघउ विमलतत्था य । विनायिण्हु धीयसो करिकट्टिगिजटिअग्गिजालजलकेद् ।।३६९।। केदुखीरसऽघस्सवणा राहू महगहा य भावगहो । कुजसणि बुहसुक्कगुरू गहाण णामाणि अडसीदी ||३७०॥ कालविकालो लोहितनामा कनकाच्यः कनकसंस्थानः। अन्तरदस्ततः कवयवः दुन्दुभिः रत्ननिभः रूपनिर्भासः ।। ३६३ ॥ नीलो नीलाभासोऽश्वोषवस्थानः कोषाः कंसादिः । वर्णः कमः शङ्खादिपरिमाणः च शङ्खवर्णोपि ॥ ३६४ ॥ सत उदयः पञ्चवर्णतिलश्च तिलपुच्छः क्षारराशिः। ततो धूमो धूमकेतुः एकसंस्थानः अज्ञः कलेवरो विकटः ।। ३६५ ।। इहाभिन्नसन्धिः अन्यिः मानश्चतुःपादो विध जिह्वो नभः । ततः सदृशो निलयः कालश्च कालादिकतुरमयाख्यः ॥ ३६६ ॥ सिंहायुविपुल! कालो महाकालो रुद्रनामा महारुद्रः। सन्तानः सम्भवाग्ल्य: सर्वार्थी विंशः शान्तिर्वस्तुनः ॥ ३६७ ।। निश्चल प्रलम्भो निमन्त्री ज्योतिप्रमान स्वयम्प्रभो भवति । भासुरो विरजस्ततो निदुखो वीस फोकश्च ॥२६॥ सीमाङ्करः क्षेम भयङ्कर: विनयादिचरा विमलस्त्रस्तश्च । विजयिष्णुः विकमः करिकाष्ठ: एकज टिरग्निज्वाल: ज्वलकेतुः ।। ३६९ ॥ केतुः क्षीरसः अध: स्रवणो राहुः महाग्रहश्च भावग्रहः ।
कुजः शनिः बुधः शुक्र: गुरुः ग्रहापां नामानि अष्टाशीतिः ।। ३७. ।। काल । छायामात्रमेवार्थः (8)॥३६३ ॥ ४०