________________
पाथा: ३२७
ज्योतिलोकाधिकार
२७१
है। प्रेम ( चींटी ) का व्यास, दीर्घता ( ३ यो । का आठवाँ भाग अर्थात् योजन (मील ), तथा ऊंचाई, दीर्घता का सोलहवाँ भाग अर्थात् १ योजन ( ३ मील ) है। भ्रमर का व्यास त्रिपाद अर्थात् पौन ( 1 ) योजन ( ६ मील ) तथा ऊँचाई अधं ( है। योजन ( ४ मील ) प्रमाण है।
"वासो तिगुणो पहि" गाथा १७ के नियमानुसार कमल का क्षेत्रफल निम्न प्रकार है:कमलनाल का व्यास १ योजन है, अतः परिधि (१४३)-३ योजन हुई। इसको व्यास के चतुर्थ (४) भाग से गुणित करने पर (३४१)- योजन क्षेत्रफल प्राप्त होता है। इस क्षेत्रफल को कमल, की ऊंचाई १००० योजनों से गुरिंशत करने पर ( x १००० )=७५० योजन कमल का सम्पूर्ण क्षेत्रफल { पन प्रास ही in है । अपदि मल का क्षेत्रफल ७५० योजन है।
अथ वासनारूपेण बलस्य मुरजक्षेत्रफलमानयति--
आयामकदी मुदलहीणा मुहवास अद्धवग्गजुदा । विगुणा बेहेण हदा संखादत्तस्म वेत्तफलं ॥ ३२७ ।।
आयामकृतिः मुखदल होना मुग्न व्यास अवगंयुता । द्विगुणा बेधेन हृता सङ्खारनस्थ क्षेत्रफलं ।। ३२७ ।।
मायाम । एतावदुक्प १२ मुमच्याले ४ शङ्ख एसायमा ऋणे विक्षिप्त सम्पूर्णमुरजाकारो मबत्ति । मुखायामसमासार्घ ४+१२ मध्यफलमिति कृते एवं भवति । सपउद्वये कृते एवं अकखणस्य क्षेत्रफलमानीयते । खतियाबिमर्थ पृणं [] भवति । विश्वंभवमाधहगुणकरणी वट्टस्स परियो होबी इस्यनेम एकखण्डस्य मुल ४ मम्मो वर्गमूलमने क्षेत्रखण्डनानुगुणेन गृहीत्वा १२५। २४३६ मुखमूलशेषे महभिरपवतिते में भूमिमूलशेषे षोडशमिरपतिते । तयोः मूक्ष्मपरिधी स्यातां । इदं क्षेत्रबाहल्यं ८ मध्य ४ पर्यन्तं खाडयावा प्रसारित परिधिप्रमाणेन तिति । सत् क्षेत्रं पुनः मुख . भूमि ४ समासा मध्यफल मिति वेषरूपमध्यफलं साधयित्वा तात्योभयारस्थितक्षेत्रं गृहोत्या चतुरस्ररूपेण सन्धिते एवं [१] । तत्र सातपूरणा कोणतस्थितयोरेककरूपं गृहीत्वा शून्यस्थाने निक्षिप्तेऽपि सम्पूर्ण न भवतीति एतापति ऋणे [] निक्षिप्ते सम्पूर्ण भवति । पास्वंद्वयतित्रिकोणक्षेत्ररहितशेषचतुरस्रक्षेत्र एकस्योपरि एकस्मिन् विपर्यासरूपेण निक्षिप्ते एवं। तस्योपरि पूर्वमानीते क्षेत्रे निक्षिप्ते एवं। पनत्यतृतीक्षिं पृथक स्थापयित्वा त्रिषा खटिते सत्येवं । पस्मिन् खण्डवये एकमुजरूपेण सम्बिते सत्येवं । तदितियंभूपेण दलयित्वा पाश्र्व संस्थाप्य सन्धिते एवं। ते पुनरपि तिर्ष पेण बलयित्वा पृषक स्थापिते क्षेत्रद्वये एवं। अकक्ष दितीयवाणेन