________________
पापा।११५
लोकसामान्याधिकार
११३
-
-
हतोऽधोलोकोऽधा भेदयति
सामण्णं दो आयद जबमुर जवमज्म मंदरं दूसं । गिरिगडगेण विज्ञाणह भट्टवियप्पो अधो लोगो।।११।। सामान्य घायनं यबमुरजं यवमध्यं गन्दर दृष्यम् ।
गिरिकटकेनापि जानीहि अविफल्पः अधोलोकः ॥११५|| सामण्णं । सामान्यमूर्वायतं तिर्यमापतं यवमुरजं यवमध्यं मन्वर खूष्य निरिकटकेन सह प्रवृ. विकल्पो प्रषोलोक इति जानीहि । सामान्यनेत्रफलं "मुलभूमोजोगवले" त्याविना सुगमं । प्रषोलोकस्य मध्यं हित्वा भापतचतुरम यथा भवति तथा व्यरयासेन संस्थाध्य "भुनकोटिय" इत्यादिना गुरिगटे कापतक्षेत्रफलं स्यात् । अधोलोकस्य मध्यफलं "मुख भूमिसमास" याविनानीय ऊमा छिरवा तिर्यगायतचतुरस्र यया भवति तथा संस्थाप्य "भुजकोटिवधे" त्यादिना तियंगायतक्षेत्रफलमानयेत् ॥११५॥