________________
त्रिलोकसार
ततोऽसंख्यात स्थानानिगत्वा वर्णशलाकास्ततोऽसंख्यातस्यानानि गत्वा मच्छेदास्ततोऽसंख्यातस्वानामि वा प्रथमसूल, तस्रिनेकवारं वर्णिते काय स्थितिप्रमाणमुत्पद्यते । सरको हनिति वेद प्रत्यकाबाबा तेजस्कायियेषूत्पन्न जीवस्यो कृष्टेन तेनामित्यथावस्थाका लि प्रपयामः । ततोऽसंख्यातथानानि गरवा वर्गशलाकास्ततोऽसंख्यातस्यानानि गत्वार्धवास्ततोऽसंख्यातस्थामानि गत्वा प्रथममूलं, मनेकवारं वगिते सर्वावधिनियस मुत्कृवृक्षेत्रमात्र 8 मुखद्यते । क्षेत्रस्य लोकमात्रत्वेऽपि शपत्यपेक्षयोक्तत्वात् घटते ॥८४॥
गाथा । ८३-२४
७६
।
१४. आठ गाथाओं द्वारा द्विरूपघनाघन धारा का निरूपण करते हैं :गायार्थ:- द्विरूपवर्गषारामें जो जो राशि वर्गरूप है उस प्रत्येक राशि का घनाघन (घन का घन ) इस धारा में प्राप्त होता है। इस धारा का प्रथम स्थान ८ का घन और द्वितीय स्थान आठ के घन का वर्गं जानो । उत्तरोत्तर आगे आगे जाकर लोक, गुणकारशलाका, वर्गालाका. अर्धच्छेद और प्रथम वर्गमूल की प्राप्ति होती है । ( इस प्रथम वर्गमूलका एक वार वर्ग करने पर ) तेजस्कायिक जीव राशि उत्पन्न होती है। उससे आगे आगे असंख्यात वर्गस्थान जाने पर क्रमश: तेजस्काम-स्थिति की 'वर्गशलाका, अच्छे व प्रथममूल उत्पन्न होते हैं। इस प्रथमभूलका एक बार वर्ग करने पर तेजस्काय स्थिति उत्पन्न होती है । पुनः असंख्यात असंख्यात वर्गस्थान आगे जाने पर क्रमश अवधिज्ञान के उत्कृष्ट
भवन्ति । अनेन श्रमेण द्विरूपोनोत्कृष्ट संख्यातशलाका मावलोलाका यावदु भवन्ति तावन्नयेत् एतम्सिन्योन्या8 १.५ भ्यस्तगुणकारशलाकासु प्राक्तनविरूपाविकलोकमान्यन्योन्याभ्यस्त शलाकालाका मिलितासु = १६ चत्वारोप रामायो संख्यात लोकमात्रा आलापमात्रेण भवन्ति । एवं द्वितीयबार स्थापित शलाका रानिपरिसमाप्तिर्यात् तावयेत् । तथा चत्वारोप राजयोऽसंख्यात लोकमात्रा भवन्ति । पुनरपि तत्रोत्पन्नमहाराणि त्रिप्रतिमं कृत्वा ( बि= 8 दे = B ) विरलमराशि विरलयित्वा रूपं प्रतिदेयं तमेव वा गित कृत्वा तृतीयबारशलाकाराणितः रूपमपनयेत् श· तथा चत्वारोऽपि रामयोऽसंख्या लोकमात्रा: । एवं तृतीयारस्थापित शसाकारानिपरिसमाप्तिर्यावत् तावन्नयेत् । ताग्योन्याभ्यस्तगुणकार राणिवंगंशालाका राशिद ज्वराभिः लब्धरात्रिति चत्वारो राशयस्तद्योग्यासंख्यतिलोकमात्रा भवन्ति । पुनरपि तं तत्रोत्पन्नमहाराणि विप्रतिकं कृति कृत्वा (शवि दे g ) विरलनराशि विरलमित्वा रूपं प्रतिदेयं तमेव दस्वा वस्ति संमां कृत्वा चतुरंधाराला काराशितो रूप+ मपनयेत् । एवमेव पुनः पुनस्तावत्र्येन यावदनिकान्तान्योन्याभ्यरसगुणकारेशनाका परिक्षीण • चतुर्थवारितान्योन्याभ्यस्तगुणकारपालाका राशिपरिसमाप्तिर्भवति सदा तेजस्कायिक जीवराशिमा गणिरुत्पद्यते । एवमादार Refer कृते यावत्यो गुणकारमालाकास्तावत्वोऽत्र गुणकारशलाका इत्युच्यते । गुणकार नाकारायुत्पत्ति विवरणमिदम् |
● 'चतुर्थवार स्थापितान्योन्याभ्यस्तगुणकारशलाकाराशि' के स्थान पर 'चतुरंवा रस्थापितलाकाराशि होना चाहिए। यहाँ पर लेखक से अशुद्ध लिखा गया है, ऐसा प्रतीत होता है।
तक्ष
g