________________
अन्धवेल: प्रभासश्च रुद्रसंख्यान मुनीन यजे । गौत्तमं च सुधर्मञ्च जम्बूस्वामिनमूर्ध्वगम् ॥२॥ श्रुगनिदान निमन्परविक्षा। गोवर्धन भद्रबाहुं दशपूर्णवरं यजे ॥शा विशाखप्रौष्ठिलनक्षत्रजयनरगपुरस्सरान् । सिद्धार्थतिषणाही विजयं बुद्धिबलं तथा गंगदेवं धर्मसेनमेकादश तु सुश्रुतान् । नक्षत्र जयपालाय पाण्डुच ध्रुवसेनकम् ।।५।। कंसाचार्यपुरोऽगीयज्ञातार प्रयजेऽन्वहम् । सुभद्रं च यशोभद्रं भद्रबाहु मुनीश्वरम् ।।६।। लोहाचार्य पुरापूर्वज्ञान चक्रधरं नमः । आईबलि भूतबलिं माघनन्दिनमुत्तमम् ।।७।। धरसेनं मुनीन्द्रञ्च पुष्पदन्त-समाह्वयम् । जिनचन्द्र कुन्दकुन्दमुमास्वामिनमर्चये टा समन्तभद्रस्वाम्यायं शिवकोर्टि शिवायनम् । पूज्यपादं चेलाचार्य वीरसेनं श्रुतेक्षणम् ।।९।। जिनसेनं नेमिचन्द्रं रामसेनं सुतार्किकान् । अकलंकानन्त-विद्यानन्द-मणिक्यनन्दिनः ।। प्रभाचन्द्रं रामचन्द्रं वासुवेन्दुमवासिनम् । गणभद्रादिकानन्यानपि श्रुततपःपारगान् ।।
वीरांगदां तानर्येण सर्वान् सम्भावयाम्यहम् ॥ इन्द्रभूति, अग्निभूति, वायुभूति, सुधर्मक, मौर्य, मोडय, पुत्र, मित्र, अकंपन नामवाले तथा अन्धबेल, प्रभास इन ग्यारह गणधरोंकी में पूजा करता हूँ। मोक्षमार्गी गौतम, सुधर्म, जम्बूस्वामीकी पूजा करता हूं । विष्णु, नन्दिमित्र, अपराजित, गोवर्धन और भद्रबाहु श्रुतकेवलियोंकी पूजा करता हूँ । दशपूर्वधर श्रीविशाखाचार्य, प्रोष्ठिल, क्षत्रिय, जयसेन, नागसेन, सिद्धार्थ, धूतिषेण, विजय, बुद्धिल्ल, गंगदेव, धर्मसेनाचार्यको मैं पूजा करता हैं । नक्षत्र, जयपाल, पाण्डु, ध्रुवसेन, कंसाचार्य, सुभद्र, पशोभद्र, भद्रबाहु, लोहाचार्यमें ये पूर्वधर आचार्य हुए हैं । अर्हबलि, भूतबलि, माघनन्दि, घरसेन, पुष्पदन्त, जिनचन्द्र- कुन्दकुन्द, उमास्वामी इन आचार्योंकी पूजा करता हूँ। समन्तभद्, शिवकोट्याचार्य, शिवायन, पूज्यपाद,ऐलाचार्य, वीरसेन, जिनसेन, नेमिचंद्र,
१. जयसेन-प्रतिष्ठापाठ ।
पट्टावली : ३५१