________________
(छ) स्थापनानन्त - यथार्थतः अनन्त नहीं, किन्तु किसी संख्या में आरोपित
अनन्त " !
1
(ज) द्रव्यानन्स – तत्काल उपयोग न आते हुए ज्ञानकी अपेक्षा अनन्त (झ) गणनानन्त संख्यात्मक अनन्त ।
(ञ) अप्रदेशिकान्त - परिमाणहीन अनन्त ।
(ट) एकानन्त - एक दिशात्मक अनन्त ।
(ठ) विस्तारानन्त - द्विविस्तारात्मक - प्रतरात्मक अनन्ताकाश । (ङ) उभयानन्त - द्विदिशात्मक अनन्त – एक सांधी रेखा, जो दोनों दिशाओं में अनन्त तक जाती है ।
(ढ) सर्वानन्त --- आकाशात्मक अनन्त ।
(ण) भावानन्त - ज्ञानको अपेक्षा अनन्त ।
अनन्तके सामान्यतया १. परीतानन्त, २ युक्तानन्त, ३. अनन्तानन्त ये तीन भेद माने जाते हैं। इन तीनोंके जधन्य, मध्यम और उत्कृष्टके भेदसे तीनतीन भेद होनेसे कुल नौ भेद हो जाते हैं । त्रिलोकसारमें उक्त ३+९+९ - २१ भेद वर्णित है ।
त्रिलोकसारमें धारासंख्याओंका भी कथन आया है । ये १४ प्रकारकी होती हैं
१. सबंधारा - १+२+३+४+ ५
'अनन्तानन्स
+ न
२. समधारा - २+४+६+८+१०+ ११ + १४ + १६ + १८ ३. विषमधारा - १ + २ = ३, ४ + - १= ५, ६ + १ = ७,८ + १ = १३,१४ + - १ =
1
-
- १ =
९,१०+१=११, १२ +
-
-
-
१ - १९
न+
१५, १६ + १ = १७, १८+ - १ - न तथा वि + १
ቐ
४. कृतिधारा - १३ - १, २-४, ३९, ४२ = १६, ५२= २५, ६ = ३६, ७१ = ४९, ८२=६४, ९२ = ८१, १०२ = १००, ११ = १२१, १२२ = १४४, १३२ = १६९ -- -नं
I
५. अकृतिधारा - २, ३, ५, ७, ८, १०, ११, १२, १३, १४, १५, १७....
10
न - १ न
A
६. घनवारा—१ - १, २' = ८, ३१ = २७, ४ - ६४, ५० १२५, ६ - २१६.....न' - न
४३० : सीकर महावीर और उनकी आचार्य परम्परा