SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज तत्त्वार्थसूत्राणामकारादिकोशः पृष् ९।३० ९।२८ ६८ ४/२ ८.१४ ८४ ३१३६ ४१३२ ९२२ १०७ । ४४ ६१५ पृष्ट २४३ अगार्य नगारश्न १७८ अजीवकाया धमाचौकाश१६८ अगवः स्कन्धाश्च २४३ अणुनतोऽगार्ग २७८ अतोऽन्यत्पापम २४० अदत्तादानं स्तेयम २१५ अधिकरणं जीवाजीवा: ३०३ अनशनावमोद१०५ अनन्तगुणे परे ३२१ अन्यत्र केवलसम्यस्त्व१०६ अनादिसम्बन्धेच २८२ अमित्याशरण१. अनुश्रेणि गतिः २५५ अनुमहार्थ स्वस्यातिसगों दानम् २७४ अपरा द्वादशमुहूर्ता १७५ अपरा पल्योपममधिकम् १०६ अप्रतिपाते २५३ अप्रत्यवेक्षितानमार्जित:६३ अर्थस्य २.२ अर्पितानर्मितसिद्धेः २२६ अपारम्परिग्रहत्व ६२ अवग्रहहावावधारणा ० अविगहा डीवस्य ३११ अविचार द्वितीयम् २३९ सदभिधानमन्तम १८३ असयेयाः प्रदेशा १८६ असनस्ययभागादिषु १८१ श्रा अाकाशादेकद्रन्यागि १८३ आकाशस्यानन्ताः १८९त्राकाशस्वावगाह: ३०४ आचायोपाध्यागतपस्वि३०१ श्राशायायविपाकर्मस्थान-- ७१६, ३०७ मार्गममनोज्ञस्य | ३.६ श्रातरौद्रधबंशुक्लानि ५२५ । २१६ श्राद्य संरम्भसमारम्भ७२. १५४ श्रादितस्त्रिषु पीतान्तलेश्याः २७२ श्रादितस्तिषणामन्तरायस्य च १५ । ५९ श्राये परीक्षम २६२ श्रायो ज्ञानदर्शनावरण २५२ श्रानयनप्रेष्यप्रयोग३९ | १४६ श्रार्या म्लेच्छाश्च १०१४ । १७५ श्रारणाच्युतादूवमेकैकन २४१ | ३०२ श्रालोचनप्रतिक्रमण ३२२ श्राविद्धकुलाल चक्रवत् २७९ पासवनिरोधः संवरः ७१३८ । १५५ इन्द्रसामानिकत्रायलिंश८।१८ । २१४ इन्द्रियकरायावतक्रिया ४१३३ २८३ ईर्याभाषेषणादान२४० । २७२ उच्चैनीचैश्च ७।३४ | २८४ उत्तमक्षमामार्ददार्जय१५१७ | ३०५ उत्तमसंहननस्पैकाग्र५।३२ ! १३७ उत्तरा दक्षिणतुल्या: ६।१७ । २०२ उत्पादव्ययधोव्ययुक्तं सत् १।१५ ८५ उपयोगो लक्षणम् २।२७ १६२ उपर्यपरि ९४२ | २५१ ऊ धम्तिर्यग्व्यतिक्रम७/१४ | ७२ ऋविपुलमती मनःपर्ययः ५८ १४२ एकद्वित्रिपन्योपमस्थितयो ५।१५ | १८५ एकप्रदेशादिषु भाज्यः ५/६ | १०१ एकसमयाऽविग्रहा ५१९ । १०१ एकं द्वौ त्रीम्बानाहारका ५।१८ | २९६ एकादश जिने ९।२४ | २१९ एकादयो भाज्या१.३६ ७५ एकादीनि भाज्यानि દ્વા૨૨ ९।६ ९/२७ ३।२६ ૨૮ ४११८ ७.३० श२३ ३।२६ श२९ २०३० ९।११ ३९७ १।३०
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy