SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३२६ [ t तत्त्वार्यवृत्ती श्रीवर्धमानमफलकसमन्तभद्रः श्रीपूज्यपादसदुमापरिपूज्यपादम् । विद्यादिनम्दिगुणरममुनीन्द्रसेठयं भक्त्या नमामि परितः श्रुतसागराप्त्यै ।। इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्य संशायां तत्स्वार्थवृत्ती मार्गदर्शक:- आचार्यश्री सविधिसागर जी महाराज दशमः पाद: समाप्तः। १ श्रीकुन्दकुन्दाचार्यश्रीमदुमास्वामिश्रीविद्यानन्दिसूरिश्रीश्रुतसागर सूरिभ्यो नमो नमः | अन्यानम् ९००४। श्रीरस्तु' | are । इत्यनवद्यगद्यपविधाविनोदित्तप्रमोदपीयूपरसपानपावनमतिसभावरत्नरागमतिसागरयतिराजराजितार्थनसमर्थन सर्कच्याकरणछन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिय ना श्रीमद्देवेन्द्रकीर्तिभट्टारकपशिष्येण शिष्येण सफलविद्वजनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य संचर्दिसमिय्यामतदुर्मरेण श्रुतसागरेण सूरिणा विरचितायां इलोकवार्तिकराजवार्तिकस्वार्थसिद्धिन्यायकुमुदचन्योदयप्रमेयकमलमार्तण्डप्रचण्दाष्टसहस्त्राप्रमुखग्रन्थसन्दर्भावलोकनबुद्धिविराजितायां तत्त्वार्थटीकायां दधमो:भ्यायः समाप्तः । इति तत्वार्थस्य श्रुतसागरी टीका समाप्सा | मा०, २०,०
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy