________________
अक्षरमात्र पदस्वरहीनं व्यञ्जनसन्धिविवर्जितरेफम् । साधुभिरत्र मम क्षमितव्यं को न त्रिमुह्यति शास्त्रसमुद्रे || १ | दशाध्यायपरिछिन्ने तत्त्त्रार्थे पठिते सति । फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवै ॥ २ ॥ तत्त्वार्थ सूत्रकर्तारं गृध्रपिच्छोपलक्षितम् वन्दे गणन्द्र सजातमुमास्वामिमुनिश्वरम् ।। ३ ।।
॥ इति तत्वार्थ सूत्रम् समाप्तम् ।।
अक्रमोऽध्यायः ॥ ८ ॥
तत्त्वनिरूपणं तत्रापि बंधहेतु रक्षणाभिधानम् बंधभेदनिरूपण
अष्टम, नवम, एवं दशम इन अध्यायों में प्रतिपादित विषय
ज्ञानावरणादिकमंप्रकृतीनां भेदकथनं कर्मणां स्थितिबंधवर्णनं
अनुभागबंध निरूपणं प्रदेश बंधकथनं
पुण्यपापकर्मणां नामनिर्देशः
नवमोऽध्यायः ॥ ९ ॥
( २० )
संवरतत्त्वस्य लक्षणम् कर्मसंवरस्य कारणनिरूपणं
^^^^^^^^^^^^^^^♪
संवरकारणांतर्गतक्षमा दिदशध मव्याख्यानं संयमधर्मरक्षणार्थ: शुध्द्यष्ट कोपदेशश्च द्वादशभावनाद्वाविंशतिपरीषहवर्णनं मोहकर्मणों नाशे केवलाद्वंदनीयाद्वयक्तिरू क्षुधादिपरीषहस्य केवलिजिने युक्तिपूर्वकमसंभवदर्शनं
युगपत्परीषहाणां संभवकथनं
सम्यक चारित्रस्य मोक्षमार्गांतर्भूतस्य वर्णनं, तत्रापि तद्भेदनिरूपणं कर्मनिर्जराकारणस्य तपसो वर्णनं च
तपसो भेदनिरूपणं तत्र स्वाध्यायध्यानयोर्मुख्यत्वेन निर्देश:
ध्यानस्य लक्षणस्वामिनिरूपणं पराभिमतध्यानलक्षणें दूषणं प्रतिपाद्य स्वामिमतसमर्थनं च
ध्यानभेदानां निरूपणं
स्वामिभेदान्निर्जराभेदकथनं
तपस्विनां भेदनिरूपणं तत्रापि नेग्रंथ्यसाम्यनिरूपणं
दशमोऽध्याय ॥ १० ॥ मोक्षतत्त्वकार गस्योत्पत्तिकारणवर्णन, मोक्ष हेतु लक्षणयोनिरूपण, मुक्तावस्थायामात्मनि ज्ञानादिगुणानां सद्भावनिरूपणं च
कर्मभिर्मुक्तस्य स्वभावादुर्ध्वगमनं युक्तिदष्टांत पूर्वकं लोकात् परतो गत्यभावस्य कारण प्रदर्शन, व्यवहारनयेन मुक्तजीवे भेदनिरूपणं व
अन्त्यमंगल ग्रंथसमाप्तिश्च