________________
( ७ ) ।। ९ ।। तत्प्रदोषनिह्वव-मात्सर्यान्तरायासादनोपघाता ज्ञान- दर्शनावरणयोः ॥ १० ॥ दुःख-शोकतापाकन्दन-वध- परिदेवनान्यात्म-परोभय-स्थानान्यसद्वेद्यस्य ॥ ११ ॥ भूत-वत्युनुकम्पादानसरागसंयमादियोगः क्षांतिः शौचमिति सद्वेद्यस्य ॥ १२ ॥ केवलि - श्रुत-संघधर्म- देवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ कपायोदयात्तीव्रपरिणामश्चारित्र मोहस्य ।। १४ ।। बह्वारम्भ-परिग्रहत्वं नारकस्यायुषः ।। १५ ।। माया तैर्यग्योनस्य ।। २६ ।। अल्पारम्भपरिग्रहत्वं मानुषस्य ।। १७ ।। स्वभाव-मार्दवं च ।। १८ ।। निःशीलव्रतत्वं च सर्वेषाम् ।। १९ ।। सरागसंयम-संयमासंयमाकामनिर्जरावाल तपांसि देवस्य ॥ २० ॥ सम्यक्त्वं च ॥ २१ ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ।। २२ ।। तद्विपरीतं शुभस्य ।। २३ ।। दर्शनविशुद्धिर्विनयसम्पन्नता शील- व्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोग-संवेगौ शक्तितस्त्याग-तपसी साधु-समाधिर्वैयावृत्यकरणमर्हदाचार्य - बहुश्रुत - प्रवचन-भक्तिरावश्यकापरिहाणिर्मार्ग- प्रभावना प्रवचन - वत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥ परात्मनिन्दा-प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ।। २५ ।। तद्विपर्ययो नीचैर्वृच्यनुत्सेको चोत्तरस्य ।। २६ ।। विघ्नकरणमन्तरायस्य ॥ २७ ॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः ॥ ६ ॥ सप्तमोऽध्यायः
हिंसाऽनृत-स्तेयाब्रह्म-परिग्रहेभ्यो विरतिर्व्रतम् ।। १ ।। देश सर्वतोऽणु-महती ।। २ ।। तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकित-पानभोजनानि पञ्च ॥ ४ ॥ क्रोध-लोभ- भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीची भाषणं च पश्च ।। ५ ।। शून्यागार - विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि-सधर्माविसंवादाः पश्च || ६ || स्त्रीरागकथाश्रवण- तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार- त्यागाः पञ्च ॥ ७ ॥ मनोज्ञामनोज्ञेन्द्रिय-विषय-राग-द्वेष-वर्जनानि पञ्च || ८ || हिंसादिष्विहामुत्रापायावद्यदर्शनम् || ९ || दुःखमेव वा ।। १० ।। मैत्री - प्रमोद - कारुण्य माध्यस्थानि च सत्त्व - गुणाधिक- क्लिश्यमानाविनेयेषु ॥ ११ ॥ जगत्काय-स्वभावौ वा संवेग - वैराग्यार्थम् ॥ १२ ॥ प्रमत्तयोगात्प्राण- व्यपरोपणं हिंसा ।। १३ ।। असद्विधानमनृतम् || १४ || अदत्तादानं स्तेयम् ।। १५ ।। मैथुनमब्रह्म || १६ ॥ मूर्च्छा परिग्रहः ॥ १७ ॥ निःशल्यो व्रती ॥ १८ ॥ अगार्यनगारश्च ॥ १९ ॥ अणुव्रतोऽगारी ॥ २० ॥ दिग्देशानर्थदण्डविरति-सामायिक - प्रोषधोपवासोपभोग- परिभोग- परिमाणातिथि संविभाग- व्रत - सम्पन्नश्च ।। २१ ।। मारणान्तिकीं सल्लेखनां जोषिता ।। २२ ।। शंका- कांक्षा - विचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतीचाराः ।। २३ ।। व्रत - शीलेषु पञ्च पञ्च यथाक्रमम् ।। २४ ॥ बन्धवध-च्छेदातिभारारोपणान्नपाननिरोधाः || २५ || मिथ्योपदेश रहो भ्याख्यान - कूटलेख क्रिया-न्यासा