SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट पृष्ठ नं. श्लोक पृष्ट नं. दलोक येषां च चतुरस्रः स्यात् १९१ ये ज्योतिष्काः स्मृता देवाः ५८५ यो यत्कालुष्यहेतुः स्यात् १४ योजनानां शतान्यष्टो ५४८ षोढा प्रक्रमयुक्तोयं १८६ ४०८ ४१० ५५० लब्धयः पंच तादृश्यः लक्ष्याः संसारिणो जीवाः लिंगं वेदोदयात् धा लेश्याः पीतादयस्तेषां लेश्या निर्देशतः साध्याः लोको कृत्रिम इत्येतत् लोकांतिक सुराणां च ३४ ६२३ ६२७ ४७१ ६७७ ११३ १५९ १९७ २०० ५६४ ४१७ ३४८ ६१२ २९ १३४ वनस्पत्यंतजीवानां वन्ह्यादिबुद्धिकारित्वं वर्षवर्षधराबाध्य वागादनामतो भेदा वास्यादीनि च तस्कर्तु विकारी पुरुषः सत्वात् विभुः पुमानमूर्तस्वे विश्वतश्चक्षुरित्यादेः विशिष्टसन्निवेशं च विशुद्धरुत्तरास्तिस्रः वृत्तमोहोदयात्पुंसो व्याख्यातात्रेश्वरेणव वैमानिका विमानेषु विवादाध्यासितात्मानि १७४ स द्विविधोष्टचतुर्भेद सदेहबुद्धिमद्धेतुः स देहेतरसामान्य स घनोदधिपर्यन्तो सम्यग्दृग्गोचरो जीवः सम्यग्मिथ्यात्वमेकेषां समनस्कामनस्कास्ते संज्ञिनां समनस्कत्वं सर्वकारणशून्ये हि संमछेनादयो जन्म समरात्रं दिवा वृद्धिः सप्तभिस्ते तथा ज्ञेयाः संयमासंयमोपीति सर्वगत्वाद्गतिः पुंसः संसारिणः पुनर्वक्री संभाव्यानि ततोन्यानि सर्वतोप्यप्रतीपाते सर्वस्यानादिसंबंधे संक्लेशतारतम्येन सर्वदाधः पतन्त्येताः संक्लिष्टरसुरैर्दुःखं संक्षेपादपरात्वग्रे सप्ताधो भूमयो यस्मात् संख्यायायामविष्कंभ संभाव्यते च ते हेतुः संप्रदायाव्यवच्छेदात् सशरीर: कुलालादिः ४५६ ६७० १७५ ४७० १८९ २१५ २२२ ४७२ २३७ ३०५ ६२८ ४२५ ५९८ ४५६ ३१३ ३१७ ३३२ ३७२ ३७७ ४१३ शरीरमात्मनोदृष्टं शुद्धिप्रकर्षमायाति सुद्धिर्ज्ञानादिकस्यात्र
SR No.090499
Book TitleTattvarthshlokavartikalankar Part 5
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1964
Total Pages702
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy