SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५७८ श्लोक मिनाधारतयो माम्यां मूयः सूक्ष्मार्थपर्याय [य] मन:पर्ययविज्ञान मनोकिंगजतापत्तेः मनमोहक मतिश्रुते समाख्याते मत्यादिप्रत्ययो नैव मतिपूर्व श्रुतं यद्वव ममः पर्ययविज्ञानं मत्यादयः समाख्याताः विधिज्ञान मध्यादयो वर्तते मध्यज्ञानं विभंगध ममेदं कार्यमित्येवं ममेदं भोग्यमित्येवं ममेदं कार्यमित्येवं मर्यादातिक्रमाभाव मर्यादातिक्रमे कोके मंत्रशक्त्या प्रस्तावस् मंचाक्रोशति गामंति मानेनैकेन सिद्धेथें मिथ्यादृग्गोचारित्र मिथ्याज्ञानविशेषः स्यात् मिथ्यात्वं त्रिषु बोधेषु मिथ्यात्वोदयावे मुख्यरूपतर्या शून्य पृष्ठ नं. ११० ३६ २२ २७ २९ ४० ४३ ७१ ७१ ११४ ११५ १२८ १३० १६९ १६८ १६९ २९७ ३१५ ३१५ ४४५ १५९ ७९ ܦ ܐ ܐ १२० १२२ ४१४ परिशिष्ट श्लोक [य] यदन्य पदार्थों स्तः तात्मनां हि मेदाम या वरमनः प्राप्तः यथाद्रियनान यदोपवते ह्यात्मा यदा मत्यादयः पुंसः यथा सर यतो विपर्ययो म स्थान यस्तान्यविपरीतार्थो यथा हि बुद्धिपूर्व यतः साध्वे शरीरे स्त्रे यत्रार्थे साधयेदेको यः स्वपचविपचान्य यद्वा नैगमो यत्र यथा प्रतिक्षण ध्वंसि यस्तु पर्यावद्द्रव्यं यत्र प्रवर्तते स्वार्थे यथा चैकः प्रवक्ता बाधादयो छो . यथोपात्तापरिज्ञानं वादिनो पक्ष यस्त्वाद्रियत्वस्य यथात्र प्रकृते देती यदि त्वंतरेणैव यथा चोदो यदा मंदमते तावत् यंदा तु तो महाप्राज्ञो यथापशद्वतः शङ्ख यथा च संस्कृताच्छ यथा चार्याप्रतीति स्यात् पृष्ठ नं. २४ १५२ २८ ७० १०९ :- १२० १२३ १२४ १४८ १९० १५० १५४ १९६ २३२ २३४ -२३६ २८९ २९७ २९९ ३३८ ३४३ ३५२ ३७७ ३७८ ३७८ ३८५ ३८५ ३९२ .१९३
SR No.090498
Book TitleTattvarthshlokavartikalankar Part 4
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1956
Total Pages598
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy