________________
श्रीतत्वार्थश्लोकवार्तिकका मूलाधार
प्रथम लण्ड सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १॥
द्वितीय खण्ड तत्वार्थ श्रद्धानं सम्परदर्शनं ॥ २ ॥ तनिसर्गादधिमाद्वा ॥ ३ ॥ जीवाजीवासवबंधसंबरनि नरामोक्षास्तत्वं ॥ ४ ॥ नामस्थापनाद्रव्यभावतस्तन्यासः ॥ ५ ॥ प्रमाणायैरधिगमः ॥ ६ ॥ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः । ७ ॥ सत्संख्याक्षेत्रमानकालान्तरमावाल्पबहुत्वैश्च ॥ ८ ॥
तृतीय खण्ड पतिश्रुतावधिमनःपर्ययकेवळानि ज्ञानम् ॥९॥ तत्प्रमाणे ॥ १० ॥ आधे परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मतिः स्मृतिः संज्ञाचिंताभिनिबोध इत्यनयातरम् ॥ १३ ।। ता द्रियानिद्रियनिमित्तम् ॥ १४ ॥ अवग्रहे हावायधारणाः ॥ ११॥ बहुबहु पक्षिमानियतानुक्तध्रुवाणां सेतराणां ॥ १६ ॥ अर्थस्य ॥ १७ ॥ व्यंजनस्यावत्रहः ॥ १८ ॥ न चक्षुरनिद्रियाभ्याम् ॥ १९ ॥ श्रुतं मतिपूर्व यनेकद्वादशभेदम् ॥ २०॥
चतुर्थ खण्ड भ प्रत्ययाऽवधिदेवनारकाणाम् ॥ २१ ॥ क्षयोपक्षपनिमित्तः पविकल्यः शेषाणाम् ॥ ११ ॥ ऋजुविपुल नती मनापर्ययः ॥ २३ ॥ विशुद्धयतिपाताभ्यां तविशेषः ॥ २४ ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥ २५ ॥ मतिश्रुतयोनिबंधो द्रव्येष्ववपर्यायषु ॥ २६ ॥ रूपिष्ववधेः ॥ २७ ॥ तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ सर्वद्रव्यपर्यायषु केवलस्य ॥ २९ ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुभ्यः ॥ ३० ॥ मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ सदसतोरविशेषाद्यदृच्छापलब्धे. सन्मत्तवत ।। ३२ ॥ नैगमसंग्रहव्यवहारर्जुसूत्रशद्धसमभिरूद्वैवंभूता नयाः ॥ ३३ ॥
इति तत्वाधिगमे मोक्षशास्त्रे प्रथमोध्यायः