SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६८३ श्लोक विशुद्धतरतायोगाविज्ञानस्य परोक्षत्वे विज्ञानादित्यनध्यक्षात् विर्ताम्यामभेदश्चेत् विज्ञानकारणे दोष विधूत कल्पना जाल विशिष्टोपयोगस्य विशिष्टार्थात्परित्यज्य विशेषतोपि संबंध विरोधान्नोभयात्मादि विरुद्ध कार्यसंसिद्धिः विशिष्ट कालमासाद्य व्यवधानादहेतुत्वे व्यंजनावग्रहो नैव व्यक्तिर्वणस्य संस्कारः विधौ तदुपलभः स्युः विशेषनिश्वयोवाय विशेषणविशेष्यादि विपरीतस्वभावत्वात् विच्छेदाभावतः स्पष्ट विजानाति न विज्ञानं विशेषविषयत्वं च विभज्य स्फटिकादींश्चेत् विनाशानंतरोत्पत्तौ विकीर्णाने त्रांशु विशेषाधानमप्यस्य विशेषणतया हेतोः विरुद्धो हेतुरित्येवं पृष्ठ नं. ३२ ३३ ९६ १०५ १९२ २०५ २५०. २८४ २८७ . ३६० ३६७ ३६८ ५२८ ६१२ ३८७ ४४७ ४५० ४६८ ४६८ ४८१ ५१८ ५३८ -५४३ ५६७ ६१२ ६१७ ६२३ परिशिष्ट लोक विवर्तेनार्थभावेन तसा प्रत्यभिज्ञेति वेदस्य प्रथमोध्येता वेदवाक्येषु दृश्या बेदस्यापि पयोदादि वैकल्यप्रतिबंधाभ्यां वैखरीं मध्यमां वाचं व्यापकार्थविरुद्धोप व्यापक द्विष्टकार्योप व्याप्तं तेनं विरोधीदं व्याप्तिकाले मतः साध्य व्याप्तिः साध्येन निर्णीता व्यक्ति जात्याश्रितत्वेन व्यापिन्या सूक्ष्मया वाचा व्याप्यव्यापकभावे हि [श ] शद्धं श्रुत्वा तदार्थान शक्तिरिद्रियमित्येतत् शवलिंगाक्षसामग्री शक्यं साधयितुं साध्यं शद्वक्षणक्षयैकतः शक्तिरूपमदृश्यं चेत् शक्तिः शक्तिमतोन्यत्र शद्वात्मनो हि मंत्रस्य शद्वज्ञानस्य सर्वेपि शद्वात्मकं पुनर्येष शद्वादर्थांतर व्यक्तिः शङ्खव्यक्तेरभिन्नैक पृष्ठ नं. ६४४ ६२२ ६२३ ६२४ ६२८ ३४९ ६३७ ३५७ ३५८ ३५८ ४०३ ४०३ ४७५ ६३८ ३९९ २८ ५३ १४६ ३८९ ३९० ५३२ ५३३ ५८० ६०९ ६१० ६११ ६११
SR No.090497
Book TitleTattvarthshlokavartikalankar Part 3
Original Sutra AuthorVidyanandacharya
AuthorVardhaman Parshwanath Shastri
PublisherVardhaman Parshwanath Shastri
Publication Year1953
Total Pages702
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy