________________
तत्त्वार्थसार जयगालियामरुरीचंबद्ध अदमुत्तफुल्लतुल्लाई । इपियसंठाणाई फासं पुण गसंठाणं ।। ६६ ॥
यवनालमसूरातिमुक्तेन्द्वर्षसमाः कमात् । श्रोत्राक्षित्राणजिह्वाः स्युः स्पर्शनं नैकसंस्थितिः ।। ५० ।।
___त. सा० अधिकार २ पुढें सुणे सई अपुट्ठ पुण वि परसदे रूवं । फासं रसं च गंषं बद्धं पुठं वियाई ॥ ६८ ॥
पंचसंग्रह रूपं पश्यत्यसंस्पृष्टं स्पष्ट शब्दं शृणोति तु । बई स्पृष्टं च जानाति स्पर्श गन्धं तथा रसम् ।। ४९।।
त. सा० अधिकार २ खल्ला वराड संखा अंश्खणहमरिठगायगंडोला। कुविकिमिसिपिआई या देइविया जीवा ।। ७० ॥
पंचसंग्रह शाम्बका खशक्तिर्वा गण्डपदकपर्वकाः। कुक्षिफूम्यादयश्चते वीन्द्रियाः प्राणिनो मताः॥ ५३ ॥
त० सा० अधिकार ३ कुंथुपिपीलयमंकुविच्छियमूविंचगोकगोम्हीया । उत्तिगमट्टियाई गेया तेईदिया जोबा ॥ ७१ ।।
पंचसंग्रह कुन्थुः पिपीलिका कुम्भो वृश्चिकश्चन्द्रगोपकः । घुणमत्कुणकाद्यास्त्रीन्द्रियाः सन्ति जन्तवः ॥ ५४॥
त. सा. अधिकार २ समसगो य मक्खिय गोमच्छिय भमरकोडमक्कडया। सलहपयंगाईया या चरिबिया जीधा ।। ७२ ॥
पंचसंग्रह मधुपः कोटफो देशमशको मक्षिकास्तथा। यरटो शलभायाश्च भवन्ति चतुरिन्द्रियाः ।। ५५ ॥
___त. सा० अधिकार २ इन्हो संसारी जीवोंका वर्णन करते हुए आपने विग्रहगतिके इषु, पाणिमुक्का, लानलिका और गोमूत्रिका इन चार भेदोंका वर्णन किया है। नौ तथा चौरासी लाख योनियों, उनके स्वामियों तथा कुलकोटियोंका विशद वर्णन किया है। जोवोंकी आयु