SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १३ १२० १.८ १७२ २०० ५२ १२१ १८१ १२४ रौप्य सुर्घणं वनं घ लब्धिस्तथोपयोगश्च लभन्ते तीर्थकर्तृत्वं लभन्ते निर्वृति केचिच् लिङ्गप्रसिद्घः प्रामाण्यलिङ्गसाधनसंख्यामा लोकसंस्थानपर्यायलोकाकाशस्य तस्यकलोकाकाशे समस्तेऽपि लोकाकाशेवगाहः स्याद् लोफे पतुध्विहार्थेषु लोके तत्सदृशो ह्यर्थः लोके दुर्लभता बोधः बचोगुप्तिर्मनोगुप्तिवचोयोगो भवेत्सत्यो वषबन्धनिरोघश्च वनस्पतिशरीराणां वर्णगन्धरसस्पर्शवर्णाः पदाना कारो वर्तमानेन यत्नेन वस्तुनोऽनन्तधर्मस्य वंशाविषु तु तान्येक वाङ्मनःकाययोगानाम् वाचना प्रच्छनाम्नायः वाचना सा परिशेया वात्सल्य च प्रवचने यामनं हुण्डसंशं च विग्रहो हि शरीरं स्यात् विजयं वैजयन्तं प विधिद्रव्यविशेषाभ्यां बिना कालेन शेषाणि विरताविरतत्वेन विशिष्टपरिहारेण पद्यानुक्रमणिका ५२ विशुद्धिदर्शनस्योच्च४८ विशुद्धघप्रतिपाताभ्यां ७२ विषक्रियेष्टकापाक७२ विमवृक्षाः सदृक्षा या २०७ वीनां द्वादश तानि स्युः वृत्तमोहाग पन् १८६ वृत्त सामामिर्फ ज्ञेयं ९५ वेदनीयसमुच्छेदा९५ वडूयं चन्द्रकान्तश्च वैयावृत्यमनिहाणिः २०६ व्यञ्जनस्य तु नेहाद्या २०७ व्यलीकादिविनिर्मुक्तं १७० व्याघाद्यपनिपातेऽपि व्यावहारिककालस्य ब्यावृत्तिश्च विशेषश्च १२३ तात् किलालवेत्पुण्य ६४ प्रतानां स्थर्यसिम्यर्थ १०५ शङ्कन फासणं चैव २१२ शतानि पञ्च चापानां ५ शब्दरूपरसस्पर्श१७ शम्दरांस्थानसूक्ष्मत्व शब्दो येनात्मना भूतम् शम्बूकः शङ्खशुक्ती वा १७९ शरावचन्द्रशालादि १७९ शरीरसस्क्रियात्यागर शरीरानुविधायित्वे १४९ शलाकापुरुषा न स्यु६१ शलाकापुरुषा नव ८८ शीलवतानतोचारो१३७ शुक्लं पृथक्रबमाचं ९१ शुद्धाशुद्धार्थसंग्रही ५९ शुद्धयष्टके तथा धर्म १७३ शुभाशुभोपयोगाख्य १२३ १२४ १३२ १०५ ७५ १८६
SR No.090494
Book TitleTattvarthsar
Original Sutra AuthorAmrutchandracharya
AuthorPannalal Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages285
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy