SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ तृतीयाधिकार ९५ अर्थ-इन द्रव्योंमें धर्म, अधर्म, आकाश और काल ये चार द्रव्य निष्क्रिय हैं तथा जीव और पुद्गल ये दो द्रश्य सक्रिय हैं ।। १८ ॥ बच्यों के प्रवेशोंका वर्णन एकस्य जीवद्रव्यस्य धर्माधर्मास्तिकाययोः । असंख्येयप्रदेशत्वमेतेषां कथितं पृथक् ॥१९॥ संख्येयाश्चाप्यसंख्येया अनन्ता यदि वा पुनः । पुद्गलानां प्रदेशाः स्युरनन्ता चियतस्तु ते ॥२०॥ कालस्य परमाणोस्तु द्वयोरप्येतयोः किल । एकप्रदेशमात्रमादागुत्वमिष्पदे २१!! अर्थ-एक जीवद्रव्य, धर्मास्तिकाय और अधर्मास्तिकाय इनमें प्रत्येकके असंख्यात-असंख्यात प्रदेश हैं। पूदगल द्रव्य के प्रदेश संख्यात, असंख्यात और अनन्त भी होते हैं। आकाशके प्रदेश अनन्त हैं। काल द्रव्य और परमाणु ये दोनों एकप्रदेशो हैं अतः इन्हें प्रदेशरहित माना जाता है। भावार्थ---पुद्गलका एक परमाणु आकाशके जितने भागको रोकता है उसे प्रदेश कहते हैं ॥ १९-२१ ॥ द्रव्योंके अवगाहका वर्णन लोकाकाशेऽवगाहः स्याद् द्रव्याणां न पुनर्वहिः । लोकालोकविभागः स्यादत एवाम्बरस्य हि ॥२२॥ लोकाकाशे समस्तेऽपि धर्माधर्मास्तिकाययोः । तिलेषु तैलवत्प्राहुरवगाई महर्षयः ॥२३॥ संहाराच्च विसाच्च प्रदेशानां प्रदीपवत् । जीवस्तु तदसंख्येयभागादीनवगाहते ॥२४॥ लोकाकाशस्य तस्यैकप्रदेशादींस्तथा पुनः । पुद्गला अवगाहन्ते इति सर्वज्ञशासनम् ॥२५॥ अवगाहनसामर्थ्यात्सूक्ष्मस्वपरिणामिनः । तिष्ठन्त्येकप्रदेशेऽपि बहवोऽपि हि पुद्गलाः ॥२६॥ एकापवरकेऽनेकप्रकाशस्थितिदर्शनात् । न च क्षेत्रविभागः स्यान्न चैक्यमवगाहिनाम् ॥२७॥
SR No.090494
Book TitleTattvarthsar
Original Sutra AuthorAmrutchandracharya
AuthorPannalal Jain
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year
Total Pages285
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy