SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ५७६ ] सुखबोधायां तत्वार्थवृत्ती विमोचितावासपरोपरोधाकरण भक्ष्यशुद्धि सधर्माऽविसंवादाः पंच ।६। स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच ।७। मनोज्ञाऽमनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पंच ।। हिंसादिष्विहाऽमुत्राऽपायाऽवद्यदर्शनम् ।। दुःखमेव वा ।१०। मैत्रीप्रमोदकारुण्यमाध्यस्थयानि च सत्त्वगुणाधिकक्लिश्यमानाऽविनयेषु ।११। जगत्कायस्वभावी वा संवेगवैराग्यार्थम् ।१२। प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ।१३। असदभिधानमनृतम् ।१४। अदत्तादानं स्तेयम् ।१५। मैथुनमब्रह्म ।१६। मूर्छा परिग्रहः ।१७। निःशल्यो. व्रती ।१८। . अगार्यनगारश्च ।१६। अणुव्रतोऽगारी ।२०। दिग्द्रेशाऽनर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणाऽतिथिसंविभागवतसंपन्नश्च ।२१। मारणान्तिकी सल्लेखनां जोषिता ।२२। शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ।२३। व्रतशीलेषु पंच पंच यथाक्रमम् ।२४। बंधवधच्छेदातिभारारोपणानपाननिरोधाः ।२५। मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः।२६। स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ।२७। परविबाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानंगक्रीडाकामत्तीवाभिनिवेशाः ।२८। क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः।२६। ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ।३०। आनयनप्रेष्यप्रयोगशब्दरूपाऽनुपातपुद्गलक्षेपाः ।३१। कन्दर्पकौस्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ।३२.योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ।३३। अप्रत्यवेक्षिताऽप्रमाजितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥३४. सचित्तसंबंधसंमिश्राभिषवदुष्पक्वाहाराः ॥३५॥ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिकमाः ३६। जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ।३७। अनुग्रहार्थं स्वस्यातिसर्गो दानम् ।३८। विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ।३। । ॥ इति तत्त्वार्थसूत्रे सप्तमोऽध्यायः ॥ . मिथ्यादर्शनाऽविरतिप्रमादकषाययोगा बंधहेतवः ।१। सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्त स बंधः ।२। प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ।३। आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायाः।४। पंचनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदो यथाक्रमम .५॥ मतिश्रुताऽवधिमनःपर्ययकेवलानाम ।६। चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानगृद्धयश्च ।७। सदसद्वेधे ।।
SR No.090492
Book TitleTattvartha Vrutti
Original Sutra AuthorBhaskarnandi
AuthorJinmati Mata
PublisherPanchulal Jain
Publication Year
Total Pages628
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy