________________
५७६ ]
सुखबोधायां तत्वार्थवृत्ती विमोचितावासपरोपरोधाकरण भक्ष्यशुद्धि सधर्माऽविसंवादाः पंच ।६। स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच ।७। मनोज्ञाऽमनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पंच ।। हिंसादिष्विहाऽमुत्राऽपायाऽवद्यदर्शनम् ।। दुःखमेव वा ।१०। मैत्रीप्रमोदकारुण्यमाध्यस्थयानि च सत्त्वगुणाधिकक्लिश्यमानाऽविनयेषु ।११। जगत्कायस्वभावी वा संवेगवैराग्यार्थम् ।१२। प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ।१३। असदभिधानमनृतम् ।१४। अदत्तादानं स्तेयम् ।१५। मैथुनमब्रह्म ।१६। मूर्छा परिग्रहः ।१७। निःशल्यो. व्रती ।१८। . अगार्यनगारश्च ।१६। अणुव्रतोऽगारी ।२०। दिग्द्रेशाऽनर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणाऽतिथिसंविभागवतसंपन्नश्च ।२१। मारणान्तिकी सल्लेखनां जोषिता ।२२। शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ।२३। व्रतशीलेषु पंच पंच यथाक्रमम् ।२४। बंधवधच्छेदातिभारारोपणानपाननिरोधाः ।२५। मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः।२६। स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ।२७। परविबाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानंगक्रीडाकामत्तीवाभिनिवेशाः ।२८। क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः।२६। ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ।३०। आनयनप्रेष्यप्रयोगशब्दरूपाऽनुपातपुद्गलक्षेपाः ।३१। कन्दर्पकौस्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ।३२.योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ।३३। अप्रत्यवेक्षिताऽप्रमाजितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥३४. सचित्तसंबंधसंमिश्राभिषवदुष्पक्वाहाराः ॥३५॥ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिकमाः ३६। जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ।३७। अनुग्रहार्थं स्वस्यातिसर्गो दानम् ।३८। विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ।३। ।
॥ इति तत्त्वार्थसूत्रे सप्तमोऽध्यायः ॥ .
मिथ्यादर्शनाऽविरतिप्रमादकषाययोगा बंधहेतवः ।१। सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्त स बंधः ।२। प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ।३। आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायाः।४। पंचनवद्वयष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदो यथाक्रमम .५॥ मतिश्रुताऽवधिमनःपर्ययकेवलानाम ।६। चक्षुरचक्षुरवधिकेवलानां निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानगृद्धयश्च ।७। सदसद्वेधे ।।