SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः | १| तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् |२| गमाद्वा ॥ ३ । जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् |४| नामस्थापनाभावतस्ताचासः । ५। प्रमाणनयैरधिगमः | ६| निर्देशस्वामित्वसाधनाधिकरणस्थिति॥७॥ सत्सङ्ख्याक्षेत्र स्पर्शनकालान्तरभावाल्पबहुत्वैश्च ८) मतिश्रुतावधिमन:पर्यायकेवलानि ज्ञानम् ।ε। तत् प्रमाणे । १०। आद्ये परोक्षम् । ११। प्रत्यक्षमन्यत् ॥१२॥ अतिस्मृति: संज्ञा चिन्ता भिनिबोध इत्यनर्थान्तरम् | १३ | तदिन्द्रियानिन्द्रियनिमित्तम् | १४ | नवग्रहेहावायधारणाः | १५ | बहुबहुविधक्षिप्रानिः सृतानुक्तध वाणां सेतराणाम् 1250 वर्चस्य । १७ । व्यञ्जनस्यावग्रहः । १८ । न चक्षुरनिन्द्रियाभ्याम् | १६ | श्रुतं मतिपूर्वं यकद्वादशभेदम् | २०| भवप्रत्ययोऽवधिर्देवनारकाणाम् । २१ । क्षयोपशमनिमित्तः षविकल्पः शेषाणाम् ॥ २२॥ ऋजुक्पुिलमती मनः पर्ययः | २३ | विशुद्धयप्रतिपाताभ्यां तद्विशेषः १२४॥ विशुद्धिक्षेत्र स्वामिविषयेभ्योऽवधिमनः पर्यययोः | २५ | मतिश्र तयोर्निबंधो पर्यायेषु । २६ । रूपिष्ववधेः । २७ । तदनन्तभागे मनः पर्यथस्य । २८ । सर्वद्रध्यपविषु केवलस्य ॥ २81 एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः । ३० । मतिश्रुः तायो विपर्ययश्च ॥ ३१। सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् १३२ । नैगमसंग्रहव्यवहारज सूत्रशब्दसमभिरूढैवंभूता नयाः । ३३ । ज्ञानदर्शनयोस्तत्त्वं नयानां चैव लक्षणम् । ज्ञानस्य च प्रमाणत्वमध्यायेऽस्मिन्निरूपितम् ।। ।। इति तत्त्वार्थ सूत्रे प्रथमोध्यायः ॥ औपशमिक्षाथिको भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च |११ निवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् |२| सम्यक्त्वचारित्रे | ३| ज्ञानदर्शनदान - लाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शनलब्धय रचतुस्त्रिं त्रिपंचभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च 121 गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयताऽसिद्धलेश्याश्चतुश्चतुस्त्रच्च कैकैकैकषड्भेदाः । ६ । जीवभव्याऽभव्यत्वानि च ॥७॥ उपयोगो लक्षणम् ।। सद्विविधोऽष्टचतुर्भेदः 18 संसारिणो मुक्ताश्च । १०। समनस्काऽमनस्का: ।११।
SR No.090492
Book TitleTattvartha Vrutti
Original Sutra AuthorBhaskarnandi
AuthorJinmati Mata
PublisherPanchulal Jain
Publication Year
Total Pages628
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy