SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ * नीलकण्टादिमताप्रकाशनम * दण्डरूयाद्यन्वयस्य दण्डाधज्वयभिन्नत्वात् । टोन = पृथगन्वयव्यतिरेकवता यस्य = तद्रहितस्येति यथाश्रुत एव वाच्यम् । साहित्यच पूर्ववृत्तित्वग्रहे विशेष्यतया विशेष्यतावच्छेदकतया वेत्साहः । -* जयलता *= दण्डस्य स्वजन्यव्यापारबत्त्वसम्बन्धनान्वयः दण्डरूपस्य च स्वाथयजन्न्यब्यापारसम्बन्धनान्वयः इति प्रोक्तप्रकारेण दण्डपाचन्दयस्य उपलक्षणाद् दण्डपादिव्यतिरेकस्य च दण्डायन्नभिन्नत्वात, उपलक्षगान् दण्डादिन्य तिरेकभिन्नत्वात् न दण्डरू पादावच्याप्तिः ॥ केचित्तु = येन सहव यस्य यं प्रति पूर्वत्तित्वं गृहात नत्र नदाद्यनित्यत्र बेन = पृथगन्वयन्यतिरेकवता यस्य = तद्रहितस्य = गन्वयन्यतिरकर हितस्य इति यथाअन एर वाच्यम् । लक्षणघटकं साहित्यं च दण्डादिना दाण्डरू पादः पूर्वनित्वग्रहे विशेष्यतया विशेष्यतावच्छेदकतया बेनि । 'दण्डमाहित दण्ड रूपं घटपूर्ववर्ती त्याकारक 'दण्डरूपसहितो दण्डो घटपूर्ववृत्तिः' इत्याकारके या कार्यपूर्ववृत्तित्वप्रकारके ज्ञान विशेष्यविधया विशध्यतावच्छन्द्रकधिया वा दण्डरूपे दण्डसाहित्यभानानगर घट प्रत्यन्यथासिद्धत्वमिति भावः । नेन , दण्डत्वादिना दण्डादः न वा दण्डादिना दण्डसंयोगादेरन्यथासिद्धिरिति आहुः नीलकण्टस्तु येन तन्तुना सहैव यस्य नन्तुरूपस्य यं परं प्रति पुतित्वमवगम्यत पटे प्रति तनन्तुरूप तन तन्तुनार न्यथासिद्धमित्यर्थः । महितत्वमेकज्ञानविषयत्वं चौथ्यम् । तन्तुरूपस्य 'पटपूर्ववृतित्वज्ञाने तिनसतात्तन्तुरूपवनच विषयत्ता वान्या । नथा च तन्तुरूपमन्यथासिद्धमिति। एवं तन्तुत्वस्य पूर्ववृतित्वज्ञानमपि तन्तुधिषयकमबनि नदन्यथासिमिनि भावः । अत्र येनेत्यस्य स्वतन्त्रान्वयव्यतिरेकझालिनेति यस्यत्यस्य च स्वतन्त्रान्वयन्यतिरकशन्यस्येनि विशेषणं बोध्यम् । वेन नन्तोग्नन्यथासिद्धिः ना तन्तुसंयोगस्य नन्तुना न्यथामिद्धिति (ता.सं.नी.प्र.पू.२३१) इत्याह । नृसिंहप्रकाशिकाकारस्तु - पेन सह बति यद्धटितधर्मावच्छिन्न पदविच्छिन्न क्षेत्यर्थः । यस्पति यनिमित्यर्थः । ये प्रति पूर्वनियमिति यत्कार्यनियतपूर्वतित्वमिन्यर्थः । यद्धटितन्यत्र यत्पदं प्रकृतकार्यनिरूपितसाक्षा सम्बन्धाघटितान्चययतिरकशालिपरम । एबध लादशान्वयव्यनिरंकशालिटिततद्धर्मावन्छिन्तकार्यानरूपितनियतपर्ववत्तित्वाश्रय तत्कायनिरूपिलान्यचासिद्धवामित्येको । यद्भावच्छिन्नं यनिष्ठयन्निरूपित-पूर्ववृत्तित्वम् । यनिष्ठपत्रिरूपिनियत पूर्वनितावच्छेदको यो धर्म इत्यर्थः । तथा च तत्कार्यनिरूपितनियतपूर्वनिनावच्छेदकत्वं तत्कानिमितान्यासिद्धलमित्यारायः । 'प्रथम द्वितीय च स्वतन्वान्चयव्यतिरेकन्यत्वं विदापर्णायम । नेन घटं प्रति कपालसंयोगस्य कपालघटितकपाटमयागन्यावच्छिन्ननियतपूर्ववृत्तिताश्रयत्वेऽपि कपालस्य तादृशानियतपूर्ववृनितावदकताश्रयत्वेऽपि च कपालसंयोगस्य कपालस्य नान्यधासिद्धवप्रसङ्ग (न.सं.न.म.प्र.२३१) इत्याह ।। घटकारण के अन्चय-व्यतिरक से भित्र अन्चय-व्यतिक की प्रतियोगिता दण्डरूप आदि में होने की वजह घट के प्रति दण्डम्प आदि में अन्यथासिद्धि निरागाध है। प्रथम ज्यात लक्षण में अज्य मत प केचि, । यहाँ कुछ विद्वानों का यह मन्तव्य है कि 'येन सहए यस्य यं प्रात्त पूर्ववृतित्वं गृहाते तत्र तन आयं अन्यथासिद्धम्' इस लक्षण में 'येन' पद का अर्थ है 'पृथगन्वयव्यतिरकवता' यानी स्वतन्त्र अन्चय-यतिरेकपाले जिस (कारण) से । तथा | 'यस्य' पन का अर्थ है 'नद्रहितस्य' अर्थात् स्वतन्त्र अन्वय-व्यतिरेक सं शून्य जिसका । इस तरह यथाश्रुन लक्षण का ग्रहण करने पर भी कोई दोष नहीं है । नब प्रथम अन्ययासिद्ध का लक्षण इस तरह बनेगा कि स्वतन्त्र अन्वय व्यतिरेकवाले जिस (कारण) के साथ ही स्वतंत्र अन्स्य व्यतिरेकरहित जिस वस्तु में कार्य के प्रति पूर्ववृनिना का भान हो बह पृधगन्वयन्यतिरेकान्य वस्तु उस कार्य के प्रति अन्यथासिद्ध है। जैसे स्वतन्त्र अन्वयन्यतिरेकपाले दण्ड के साथ ही स्वतन्त्रान्वयन्यतिरेकशून्य दण्डरूप की घट के प्रति पूर्वनिता का ज्ञान मुमकिन होने से दण्डरूप घट के प्रति अन्यबासिद्ध है। दण्डसंयोग पृथगन्वयव्यतिरेकान्य नहीं होने की वजह उसमें गण्ड के द्वाग घट के प्रति अन्यथामिद्धन्च की आपनि नहीं आयेगी । यहाँ 'येन सहव' तेसा जो कहा है उसमें सहपदार्थ साहित्य कार्यपूर्ववृत्तित्वप्रकारक ज्ञान में विशेष्यविधया या विशेप्यतावच्छेदकविधया ग्राख है। 'दण्डरूपं दण्डसहित घटपूर्ववर्ती' इस ज्ञान में दण्डरूप का विशष्यरूपण भान होता है । अतः दण्ड के साहित्य का दण्ड के विशेष्यविश्या पाइप में भान होने से पररूप घट के प्रति अन्यथासिद्ध फलिन होता है । अथवा 'दण्डरूपसहितो दण्डो घटपूर्ववर्ती' इस पूर्वनित्यप्रकारक ज्ञान के विशेप्यभूत दाद में साहित्य वा भान होता है एवं विशेप्यतावचंदकविधया दण्डरूप का भान होता है। अतः पूर्ववृत्तिज्ञान के विशेप्यतावच्छेदकविधया दण्दुरूप में साहित्य रहने से दण्डरूप घट के
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy