SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ * आत्मप्रवादाभिधशतपूर्वसंगरः * यद्यत्र सत्येव हि तत्तदात्मसिन्दः स्वसंस्थानमयो घढो यत् ॥६॥ सत्यन्त्यदेश एव हि भवंस्तदात्मा स्मृतस्ततो जीवः । तदिदं निजाभिमानाद गमनाहगणवल्गनप्रायम् ॥६॥ यतः, इह भावः किमुत्पत्तिज्ञप्तितित्वमेव वा । आद्ये सा बाधिता द्रव्ये पर्याये सर्वसाक्षिणी ॥६॥ तथाहि → संसारे संसरन्त: सपदि तनुभुतो विधति स्वागदेशान, दीर्घज्वालाजलालज्वलन -* जयलता - चैत्ये चतुर्दशपूर्विणी वसुनामान प्राचार्याः समागताः तेषां तिष्यगुप्ताभिधानस्य शिष्यस्प आत्मप्रवादपूर्वमधीयानस्य गग भंते ! जीवपएसे जीवत्ति रत्तचं सिया नो इण्डे । एवं दो तिन्नि जाब दस. संबंजा, असंबंजा भंत : जीवापसा जान चि वनचं सिया ? ना एणडे समझे । प्रगपासूणे विणं जीव नी नीचे नि दत्तवं सिया । से केगं अट्टणं : जम्हा गं कसिण पडिपुत्र लोगागासपासतुल्लं जीवे जीव नि बत्तव् सिया. मे नेणं अद्रेणं इत्येवं स्वरूपमालापकं वदत; 'कस्यापि नयस्यदमपि मतं न तु सउँनयानां' रत्येवमनानतः मिथ्यात्योदयाद गी नाष्टविपासा जातः तं स्यद्रयेन प्रकरणकारः प्रदर्शयति- किल अन्त्यप्रदेशवादी = 'चरममात्मप्रदेशमात्मत्वेनोपदिशन हिप्यगुप्ताभिधानी वसुमरिशिष्यः, पुनः अन्त्यं = चरम एच प्रदेशं = आत्भप्रदशं जीवं मन्ते स्म । कस्मानंतोः ? उभ्यते, यत् = यस्मात् कारणात् यत् वस्तु यत्र = यस्मिन सत्येव तत् वस्तु भवति । तद् वस्तु हि = खलु तदात्मसिद्धः = तदात्मकत्वे प्रसिद्धं भवति यथा स्वसंस्थानमयी घटः । स्थागकांश-शिवक-कपालाद्यवस्थायां यटश्यपदेशमननुभवन कम्मग्रीवादिसंस्थानदशायां घटव्यवहारभाग घटः तादृशम्य स्थानमयों भवति ॥२३॥ तथैव एकाधेकप्रदेशानप्रदेशापर्यन्तं जीवन्यपदमननुभवन सत्येव अन्त्यदेश = चरमप्रदेश हि = खलु जीव इतिव्यवहारभाव भवन् जीवः ततः = तम्मात् कारणात तदात्मा = चरमप्रदेशस्वरूपः स्मृतः । गादी पासा नी जीवा नो पासह णो दि । जं तो स जण पुण्णी सब जीवों परसा नि॥२३६।। इति विशेषावश्यकभाष्यगाथां चिता श्रीमलधारिहेमचन्द्रसूरिणा:पि 'यत = यस्मात् एकादयः प्रदेशाग्नावलीचो न भवति, पग मते ! जीवपणसे' इत्याद्यालायक निषिद्धत्वान् । एवं याबदेंकना-पि प्रदर्शन हानो जीवो न भवति, अदाला पके निवास्तित्वात् । तनः = तस्मान् येन केनापि चरमप्रदशन स जीवः परिपूर्णः क्रियते स एव प्रदेशी जीवो न शेषप्रदेशाः एतत्सूत्रालापप्रामाण्यादिति' प्रोक्तम् । तस्माचरम पत्र प्रददो जीयो भवनि । तदिदं अनन्नरल्यावर्णितं निजाभिमानात् = स्वमिथ्याहङ्कारवशात गगनाङ्गणवल्गनायं विदुषामुपहासपात्रं नवनि ॥६४।। कस्मात् कारणात् ? उच्यते यतः = यस्मात् कारणात् इह = विप्रतिमनिस्थले 'अन्त्यप्रदेशे सत्येव भचस्तदात्मा जीव' इत्यत्र भूधात्वर्थः भावः किं उत्पनिः नतिः वृत्तित्वमेव वा इनि विकल्पवयी त्रिपथगाप्रवाहनयीच जगत्रयीं पवित्रयन्ती चौकत । आये विकल्प कक्षीक्रियमाण सा उनिः मर्वसाक्षिणी द्रव्ये पर्याये ६ बाधिता भवति । यतस्तदा यत्सद्धाय एवं उत्पद्यमानः पदार्थः तत्स्वरूा' इत्यर्थः प्राप्तः । नत्र च बाध एव ।।६।। ___नधाहि संसारे संसरन्तः तनुभृतः = दारागिणः सपदि स्वागदेशान् = स्वाश्यवभूत्प्रदशान सकलान दीर्घजालाजदालज्वल. होने पर घटव्यवहार का भाजन न रनता हुआ घट कम्युग्रीचादिसंस्थान होने पर ही पट कहा जाता है । इसलिए घट कम्बुवादि संस्थानस्वरूप है ॥६॥ ठीक वैसे ही एक, दो, संख्यात आदि प्रदेश होने पर वह जीव नहीं कहा जाता है किन्तु चरमप्रदेश होने पर ही जीव कहलाता है। इसलिए जीव चरमप्रदेशात्मक = अन्त्यप्रदेशस्वरूप ही है। वह चन्म प्रदेश ही जीव है, न कि शेप प्रदेशा-यह सिद्ध होता है" - मगर यह जो कहा गया है, वह अपन मिथ्या अहङ्कार से गगनाङ्गण को नाथ भिड़ने के समान है I इसका कारण यह है कि -> 'रिप्रतिपनिस्थल में भाव क्या उत्पाद है या ज्ञप्ति में ज्ञान है पा वृत्तित्व = स्थिति ? ये तीन विकल्प उपस्थित होते हैं । इनमें में एक भी विकल्प टीक नाइ संगत नहीं हो पाता है । अतः उपर्युक्त मन्तव्य का स्वीकार नहीं किया जा सकता । वह इस नाह . भाव को उत्पत्तिस्वरूप मानने के प्रथम विकल्प को मान्य करने पर उत्पत्ति द्रव्य पर्व पर्याय में बाधित है, जिसमें सर्व जीव साक्षी है।५॥ देखिये, इस संसार में भटकते हा सशरीरी जीव एक ही काल में अपने अवयवस्वरूप उन प्रदेशों को धारण करते
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy