SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ मानापानापन-नागाभाग्यसंपादः * बाधबुन्दिरपराधिनी पुनः शश्वदेव न विशेषदर्शिनः । चैत्रवृत्तिकृतभेदतन्दियभितत्प्रतिहतो हि वैवाना ॥१३॥ . *जयलवा नन्चात्माद्रित रिशंपर्शिनः चैत्रादेः 'अहं मैत्रादप्रमान घटादिप्रमयभिन्न' इनि बाधबुद्धिस्य विरोधिनीत्याशड़कायां नरम गद्य वेदान्ती व्याचट-विशेषदर्शिनः = भंददर्शिनः पुरुषम्य अपराधिनी = अत्य दिप्रमाणरिद्धान्मादविर निरुक्तस्वरू.|| पुनर्न शदेव = सदैव भवति । यतः सा चैत्रवृतिकृतभेदद्धियः = चैत्रान्तःकरणान्छिनचतन्यलक्षणप्रमातृचैतन्यभेद-तदन्तःकग्णवृत्तिलक्षागप्रनेय-चन्य विशिष्टाय। विशेषबुद्धः सकाशात भवति । अत एव चैत्रतत्प्रनिहनी = चैवान्तःकरण -विगेपबुद्धयोविच्छेदे हि सा बाधबुद्धिनिंबतंन इति गिद्धमात्मनी भर्च = निरवच्छिन्नत्वम । अयमात्मावतवादिनी:भिप्रायः अज्ञान विराधि हि ज्ञानं न चनन्यमानं किन्तु अन्तःकरणानप्रतिविम्बितं हि तत प्रमाणाभिधानं चैतन्यम करणान्छिन्नं चतन्य मानचैतन्यम् । विषयाकारा अन्तःकरणनिहि प्रमेयचैतन्यम् । तयोश्च सव्यवहारदशाबा भेदात नाशि टाया विशेषवृद्ध; = भेदबुद्धः बाधबुद्धिर्भवनि । सा च तत्त्वमसि' इत्यादिग्दान्तवाक्यात्पन्नतत्त्वज्ञानद्वारा निर्गतने तदानीमविद्याया विलयन तन्गलकामातचनन्यभेद-प्रमेषचनन्यभेद-प्रमाणचतन्यदा अपि बिलीयन्त । अवनतन्त्र तु अनिसिद्धम । तदनं. छान्दोम्योपनिपदि यथा माम्य । केन मृत्पिण्डेन मर्च मगनयं ज्ञातं स्याद्वाचारम्भणं विजारो मनिकन्येव स्त्यग' (का.प. ६/१/१) इनि । वाचन केवलमस्तीनि आरभ्यन स्किार घटः दागव इति न त वस्तुवन विकागेऽम्ति । नामधेसमात्र धनदनृतं, मृत्तिकत्व सत्यम । एष ब्रह्मणा दृष्टान्न आम्नानः । नत्र अताद याचारम्भमदन दान्तिक :पि ब्रह्मव्यतिरेकेग कार्यजानस्याभाय इति निश्चीपते । दथा घटपटायकामानां महाकाशानन्यत्वं पधा च मृगणिकोदकादीनामुपग़ादिभ्योऽनन्यत्वं दृष्टनष्टम्मरूपत्वात, स्वरूपेणानपाख्यत्वात् एवमस्य प्रमानामयादिधिकारजानस्य ब्रह्मन्यतिरकणाभार इति निश्चयम् । नटतं ब्रह्मसूत्रशाभाये -> 'मृत्तिकेत्येव सत्यमिति प्रकृतिमात्रम्य दृष्टान्ते सत्यत्यानधारणात बाचारम्भणगन्देन च विकारजानस्यानृतत्वाभिधानात् । दान्तिकपि तदात्म्यान सर्व तत्सत्यम' इति च परमकारणपरकस्य सत्यत्वाधारयान, ‘स आत्मा तत्वमसि श्वनकता :' इति च शारीरस्य ब्रह्मभाना दशान । स्वयं प्रसि यतच्छाररस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्नासाध्यम । अतश्चद शास्त्रीयं ब्रह्मात्मत्वमवनम्यमानं स्वाभाविक्रस्य मार्गगत्मन्यस्य बाचन सम्पयतं. रज्ज्वादिबुद्धाय इव मोटिवृद्धानाम | बाधिन व शारीरात्मले नदाश्रय: स्गस्नः स्वाभाविको व्यवहारी बाधितो भनि, यत्प्रसिद्धये नानात्वांगापा ब्रह्मणः कल्यंत । दर्शयनि च यत्र त्यस्य सर्वमात्मा भूतत्केन के पश्येत ७.४/1.12.) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्यामाधम् । न चायं त्र्यवहाराभानावस्थाविशंपनिबद्धोऽभिधीयते इति युक्तं. बनुम, 'तचममी ति ब्रह्मात्मभावस्यानवस्थाविशनिबन्धननन । नम्कदष्टान्तन बान्ताभिसंथस्य बन्धनं सत्याभिसन्धस्य र मानं दर्शयनंकत्वमे - बैंक परमार्थिक दांगति । मिथ्याज्ञानविम्भितञ्च नानान्तम । उमपसत्पत्तायां हि कथं अवहारगाचगापि जन्नग्नताभिसन्ध इत्युच्यत : 'मृत्योः स मृत्यमानानि य ह नाना पट्यांत' (च.४/५/ इन च भेददृष्टिमवपनवनदान' - वि.मू. /१/१४ .भा.) इति । पक्षात्मनी विभयतनादिना नामाने निगि नगापिकन किमपि न न पायन । न चम्मलनयाधयण यंगमनापाकरण म्यादिनाम तमतपत्रमा इनि माच्यम, अगिनितिमानमा नयान्नगण ग्रन्दनम्यापि शास्त्रार्थन्यात, दादारदला नाही -> 'मैत्र, चैत्र आदि प्रमाना एक नहीं है किन मित्र है' पह बाध द्धि हान गे भान्माईत की सिद्धि नहीं हो सकती- गा वहाँ नहीं कहा जा सकता है, क्योंकि विपदगी की वह विरोधी बाधयुद्धि सदा के लिये नहीं रहती है । क्षेत्र के अन्न:करण की नि के भेद में चैत्र की बुद्धि में मंत्रबुद्धिभिनता रहती है । जब चान्त:करण का विछेर हा जाता है तब अन्तःकरणापजिन चैतन्यग्बम्प प्रमाला काद हो जाता है एवं अन्तःकरणवृति का २द होने पर निप्रतिविपिन चैनन्यान्मर ज्ञान का न हो जाता है। इसी तरह पटाकार भन्नःकम्णवृनिम्बम्प प्रमय रा विलय प्रादि के तिगंधान में हो जाता है। नर प्रमाना गयं प्रयके भेट में होनेवाली भेदद्धि का भी विलय हो जाने में केवल एकमेराद्वितीय निरचच्छिन्न विभ गुद्ध ब्रह्मतन्न रहता है । 'नचमि' इत्यादि उपनिषद क्यों में अविया = अज्ञान का दुरीकरण होता है । नव नित्य, विभ, गुद्ध, एक. ब्रह्मतत्व स्वप्रयागात्मक व्यक्त होता है । यह वेदान्नी मधुसूदन सरस्वती आदि सा मन्नन्य है । इससे अनुगार ना विभु आत्मा का एक मानने पर भी लोकव्यवहार आदि की उपपत्ति हा मलनी है। नर नैयायिक को, जो विभ एन अनेक आत्मा का स्दाकार करता है. इसका गगाधान दना दलंभ हा नायगा ||३||
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy