SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ७२६ मध्यमस्याद्वादरहस्पे खपटः ३ का... *दियोमणिनयनिराऽभनामामांसा तच्चियम, एवं सति ज्ञानादेरपि विजातीयात्तामनोयोगनाश्यत्वापत्या क्षणचतुष्टयावस्थायितापत्ते: । -* जयला न चैवमपि शन्दासङ्ग्रहः, शब्दस्य क्षणचतुष्कावस्थायित्वेन तृतीयक्षणवृत्तिध्वंसप्रतियोगिवृत्तिगुणविभाजकोपाधिमत्त्वस्य विरहादिति वाच्यम्, निमित्तपवनविजातीयसंयोगचतुर्थक्षणात्पन्नशब्दस्य स्वतृतीयक्षणवृत्तिध्वंसप्रतियोगित्वेन तद्गततादृशोपाधिमत्त्वस्य चत:क्षणस्थायिशब्दश्वाप्यनपायान् । अत एवोन्सर्गत इत्युपादानम् । इत्थश्चापेक्षावृद्धिसङ्ग्रहाय कृत परिष्कारस्य क्षणिकत्वलक्षण शब्देऽपि व्यापकल्यान शब्दक्षणिकत्वकृतान्तव्याकोपप्रसङ्ग इत्याहुः । अत्र महे - प्रतियोगिता नाश स्वप्रतियोगिजन्यत्वसम्बन्धेन नाशत्वेन काग्णत्वे दण्डनाशादितोऽपिघटादिनाशप्रसद्धगः। किश्च तृतीयक्षणवृत्तिध्वंसप्रतियोगिवृत्तिगणविभाजको पाधिमत्त्वस्य अणिकत्व चिरतरकालस्थायिनां रूप-रसादीनामपि सत्रया क्षणिकत्वं प्रसज्यंत, घटोत्यादतृतीयक्षणे घटनाशस्थले रूपरसादीनामपि तृतीयक्षण नाशसम्भवान तद्वनिगुणविभाजकांपाथिमत्त्वस्य चिरस्थायिषु रूपरसादिष्वपि सत्त्वात् । न च चतु:क्षणानजन्या निजातिमच्चमेव क्षणिकमिनि न चिरग्धायिरूपादीनां क्षणिकत्वासङ्गो न वाउपेक्षावुरसङ्ग्रह इति वक्तव्यम्, तथा सति शब्दक्षणिकत्ववादाय दना जलाञ्जलिः, शब्दस्य त्वया चतु:क्षणस्थायित्वाऽभ्युपगमात् । न च पञ्चमक्षणनिजन्या वृनिजातिमत्वमेव तत्त्वमस्त्विति वाच्यम, प्रथमोपस्थिनतृतीयपरिहारप्रयोजनविरहात, अन्यत्रा क्लृप्तत्वात् । किञ्च शन्दे तृतीयक्षणनाट्यत्वरसम्प्रदायस्त्रक्तव्य एवं तर्हि शब्द बहुक्षगस्पापिनंब कल्पयितुमुचिता । इत्थश्च प्रत्यभिज्ञा भगवती अपि आराधिता स्यादिति । नतश्च 'अलीकवाचालतयाःतिचा पलं यदत्र विद्वन्ननु शीलितं त्वया । नवीननैयायिक : वक्ति केवलं त्वदीयबुद्धेस्तदनीव कुण्ठताम् ।।१।।' शिरोमणिमतमसहन्त: सान्ग्रदायिका नैयायिका अत्र वदन्ति - तत् - शिरोमणिनयानुयामिप्रतिपादितं शब्दचतुः क्षणस्थायित्व चिन्त्यम् न तु चिन्तामृतेऽङ्गीकरणीयम् । चिन्ताबीजमावंदरन्ति पर्व = प्रतियोगितया नाशत्वावच्छिन्नं प्रति स्वप्रतियोगिजन्य . त्वसम्बन्धेन नाशत्वन हेतुताऽभ्युपगमे, सति ज्ञानादेरपि विजातीयात्ममनोयोगनाश्यत्वापत्त्या क्षणचतुझ्यावस्थायितापनेः । आदिपदेन योग्यानामात्मविशेषगुगानां ग्रहणम् । प्रतियोगिहया नाशत्वावन्छिन्नं प्रति स्वप्रतियोगिजन्यत्वसम्बन्धन नाशवन हेतुनाया लाघवेन स्वीकारे ज्ञाननाशादिप्रतियोगिनां ज्ञानादानां विजातीयात्ममनोपोगनाशप्रतियोगिजन्यत्वेन चतु:क्षणस्थायित्वं प्रसज्यत, विजातीयात्ममनायोगस्योत्सर्गतः क्षणचतुष्कावस्थायित्वात् । तथाहि प्रधमक्षणे विजानीयात्ममनोयोग उत्पद्यते द्वितीयक्षणे ज्ञानादिप्रभवो विजातीयात्ममन:संयोगजनकमन:क्रियानाशश, तृतीयक्षणे मनसि कमान्तरोत्पादः, चतर्थक्षण पूर्विलात सायच्छिन्नादात्मना मनाविभागः, पञ्चमक्षणे पूर्विलात्मनन संयोगनाशः पटक्षणे ३ ज्ञानादिनाश इत्येवं ज्ञानादीनां चतुःश्णस्थायित्वापात त्वदीयकार्यकारणभावस्वीकाराविनाभाबित्वात्तस्यति गौतमीपसम्प्रदायानुयायितात्पर्यम् । अणिकत्व के भग का कोई प्रसङ्ग नहीं है। इसलिए शन्द को चार क्षण तक स्थायी मानना भी निदोष ही है ।" शब्द की भाँति ज्ञानादि में चतु:क्षणस्यायिपप्राग - साम्प्रदायिक नचिन्न्यं, । रघुनाथशिरामणि के नत के खिलाफ साम्प्रदायिक = परम्परागत मान्यता को न छोडनवाले प्राचीन नैयायिकों का यह वक्तव्य है कि प्राब्द में क्षणचतुष्कस्थायिता चिन्तनीय - विचारणीय है, चिना विचार के स्वीकतन्य नहीं है और विचार करने पर दोप आने की वजह यह त्याज्य है। वह इस तरह कि प्रतियोगिता सम्बन्ध से नाचत्वावच्छिन्न के प्रति स्वप्रतियोगिजन्यत्व सम्बन्ध से नाझन्वावच्छिन्न को कारण मानने पर तो ज्ञानादि भी क्षणचतुफस्थितिवाले हो जायंगे, क्योंकि विजातीय पवनसंपांग जैसे शब्द का निमित्त कारण है ठीक वैसे ही विजातीयात्ममनःसंयोग भी ज्ञान, इच्छा आदि का निमित्त कारण है भीर चार क्षण नक दोनों स्थायी हैं। विजातीय आन्भमनःसंयोगनारा से ज्ञानादि के पश्चम क्षण में ज्ञानादिना होने का क्रम यह है कि उक्त संयोग के दूसरे क्षण में ज्ञानादि उत्पन्न होगा और उनी क्षण में उक्त विजानीय संयोग के जनक मन:कर्म का नाश होगा। उक्त संयोग के तृतीय क्षण में मन में दमग कर्म (=क्रिया) उत्पन्न होगा, चौथ क्षण में पूर्व सावच्छिन आत्मा से मन का विभाग होगा । पाँच्च क्षण में पूर्व विजातीय आत्ममनोयोग का विनाश होगा । छडे क्षण में यानी ज्ञानादि के पाँचचे क्षण में ज्ञानादि का नाश होगा । इस तरह ग्युनाशशिरोमणि से प्रदर्शिन कार्यकारणभाव के अभ्युपगमपक्ष में विजातीय आत्ममनःसयांग से उसके द्वितीय क्षण में उत्पन्न होनेवाला ज्ञानादि उक्त क्रम से अपने पाँचवे क्षण में नष्ट होने से चार क्षण नक स्थायी होने की आपनि आ सकती है।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy