SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ६९८ मध्यमरयाद्वादरहस्ये खण्ड ३ का. २१ * मामांसाठीतिककुमतापाकरणम 'आगतोऽयं शब्द:' इत्यादिप्रतीत्याऽपि क्रियावत्त्वाच्छब्दो द्रव्यम् । न च पवमानगतक्रियैव शब्दे आरोप्यत इति वाच्यम्, एवं सति कत्वादीनामये पवमानगतत्वापत्त्या शब्दस्य निरुपाव्य* गयलता है मुद्गरादिवत् । एवं शब्दोऽलात्वाद्याश्रमः अत्रत्वप्रकारकप्रतीतिविषयत्वात् । अत्यः शब्दः महान शब्द इत्यादिप्रतीतेः सद्भावादित्याहुः । तदुक्तं स्याद्वादरत्नाकरेऽपि वर्णः पौद्गलिक मूर्त्तित्त्वायन्मूर्तिनाद्गलिकं यथा पृथिव्यादि । मूर्तिमांश्च वर्णस्तस्माद्गलिक इति । न च मूर्तिमत्त्वमस्याः सिद्धम् स्पर्शवत्वात् । यत्पुनर्मूर्तिमन्न भवति न तत्स्पर्शवत् यथा व्योम | पांव वर्णः । ततो मूर्तिमान् । न च स्पर्शवत्त्वमस्य प्रतीतम् कर्णकुहरं प्रविशति ध्वनी कर्णशष्कुलिकान्ततः स्वस्यानुभूयमानत्वात् । ततः स्पर्शवत्वाद्रूपरसगन्धस्पर्शवन्नलक्षणामूर्तिर्ध्वनी प्रसिद्धिपद्धतिभवतरति । यदि पुनर्ध्वनिरमूर्तिः स्यात्कर्णशष्कुत्यां स्पर्शापलब्धिर्न स्यात्, उपघाती वा चालकादिकाणी (स्या र ४ / १० पु. ६३९ ) इत्यादिकम् अधिकं बुभुत्सुभिः स्याद्भादकल्पलतासम्मतितर्क - द्वादशारनयचक्रादिकमभ्यसनीयम् । I किञ्च दुरादागतीयं शब्दः समीपादागतीऽयं शब्द' इत्यादी श्रोत्रेण शब्दगतक्रियाविशेषः साक्षादेव गृह्यते यथा 'दूरादागतोऽयं मृगमदपरिमलः समीपादागतोऽयं मृगमदपरिमल' इत्यादी प्राणेन गन्धक्रियाविशेषवत् । इत्थमेव श्रीबाप्राप्य कारिशुद्धीदनीमता पाकरणात् क्रियाविशेषग्रहादेव दुरादिव्यवहारोपपत्तेः दुरस्थात्वादेः श्रत्रेण गृहीतुमशक्यत्वात् । दूरस्थस्यैव शब्दस्य ग्रहे दूरस्थ भर्यादिशन्ददशायां मशकादिशब्दस्यानभिभवप्रसङ्गाच्च । इत्थञ्च क्रियावत्त्वादपि शन्दस्य द्रव्यत्वसिद्विरय्यानेत्याशयेन प्रकरणकृदाह 'आगतोऽयं शब्द:' इत्यादिप्रतीत्यापीति । प्रयोगस्त्वेवम्, शब्दों द्रव्यं क्रियावत्त्वात् शरखदिति । न च पत्रमानगतक्रिया = निमित्तकारणीभूतपवनसमवेतक्रिया, एवं शब्दे आरोप्यते, स्वाभाविकरांतरन्यगत्यनुविधानानुपपत्तेरिति वाव्यम् इन्द्रनील भागतंरिन्द्रनीलगत्यनुविधा नवदुपपत्तेः शब्दनिष्ठतयैव क्रियावत्त्वप्रतीति भ्रमत्यकल्पने मानाभावात् गौरवाच । | एतेन शब्दस्यागमनं तावद्दुष्टं परिकल्पितम् । मूर्तिस्पर्शादिमत्त्वञ्च तेषामभिभवः सनाम । त्वगग्राशत्वमन्ये च भागाः सूक्ष्माः प्रकीर्तिताः ॥ श्रो.वा.श.नि.अ. १०७ / १०८ श्रीक) इति कुमारिलभट्टवचनमपि निराकृतम् शब्दनिष्ठस्पर्शादि प्रमाणस्य दर्शितत्वेन तादृशगौरवस्य फलमुखत्वात् । किञ्च एवं सति शब्दे पवनगतरात्यागे पस्वीकार सति तु कत्वादीनामपि पत्रमानगतत्वापत्त्या शब्दे पवनगतकत्वखत्वाद्यारोपप्रसङ्गः, अन्यथाऽर्धजरतीयप्रसङ्गात्। ततश्च यथा निमित्तपवनगता क्रिया शब्दे आरोप्यते तथैव निमित्तमद्धता एवं कत्वादयोऽप्यारोष्यन्त इत्यभ्युपगन्तव्यं स्यात् । न चेष्टापत्तिरिति वक्तव्यम्, शब्दनिष्ठतया प्रतीयमानानां सर्वेषां क्रिया-कत्वखत्वादीनां पवनगतत्वे शब्दस्य निरुपाख्यत्वापत्तेः = निःस्वरूपत्वप्रसङ्गात् । अतः कत्वादिवत् क्रियाया अपि शब्दगतत्वमुपगन्तव्यम्, = इस क्रिया का आश्रय होने से शब्द द्रव्य है- स्थादादी स आग | इसके अतिरिक्त यह भी ज्ञातव्य है कि 'यह शब्द दूर से आया है, वह शब्द नजदीक से आया है' इत्यादि | प्रतीति होने से शब्द में गमन आदि क्रिया की अबाधित सिद्धि होती है। क्रिया का आश्रय गुण तो नहीं होता है, क्योंकि क्रिया का समवायिकारण द्रव्य ही होना है। अतः क्रिया का आश्रय होने से शब्द अन्य है । यहाँ यह शंका कि शब्द तो वस्तुतः निष्क्रिय ही है, किन्तु शब्द का निमित्तकारणीभूत पवन ही सक्रिय होता है । अतः शब्दनिमित्तभूत पवन में समवेत क्रिया का सामीप्यादि की वजह शब्द में आरोप होता है । आरोपमान्त्र से शब्द में वस्तुतः क्रिया की सिद्धि नहीं हो सकती है' - इसलिए तथ्यहीन है कि 'दूरादागतोऽयं कशब्द:' इत्यादि प्रतीत्ति में जैसे पवनगत आगमन क्रिया का शब्द में आरोपित भान माना जाता है ठीक वैसे ही पवनगत कन्च, शब्दत्व आदि का भी शब्द में आरोपित भान मानने की आपत्ति आयेगी, क्योंकि इसमें कोई विनिगमक तर्क तो नहीं है कि शब्द में पवनगत क्रिया का ही आरोपित भान माना जाय, न कि पवनगत कत्व, शब्दव आदि का । इस तरह शब्द में जिन धर्मों का भान होता है वह आरोपित होता है एवं व धर्म पचनगत ही होते हैं - यह अनिच्छा से भी मान्य करने पर जो शब्द का अपना कुछ स्वरूप ही न बचेगा । फलतः शब्द निरुपाख्य निःस्वभाव बनने की आपत्ति नैयायिक के सर पर आयेगी । इसलिए यही मानना उचित है कि शब्द ही पवन के अनुसार परिसर्पण = गति करता है । अतः शब्द में क्रियाश्रयत्व निराबाध है। कहा भी गया है कि 'जैसे आकाश में पवन से कर्पास (रुई) प्रेरित होता है ठीक वैसे ही शब्द भी आकाश में पवन से प्रेरित होकर इधर-उधर जाता है। वायु के सामने क्या कोई जाता =
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy