SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ *कोरी* यदपि तव्यतावकमतानुयायिभिः न्यगादि 'अवच्छेदकतयेत्यादिना तदपि न्यायवादा * जयलता - चलनादिक्रियानुपलम्भात् । नत्र वरूपपरिगतिजन्यं चैतन्यं किन्तु सेव तज्जन्येति श्रोदक्षमं लक्षयामः । अथ न प्रत्यक्षादन्यत् प्रमाणम् । न च तेनागमनगमनादिकं भवान्तराचैतन्यस्योपलभामहे । तेन तल्लक्ष्याण्येव भूतानि तद्धेतुतया निर्हिशाम इति, तदप्यसत्, यतः केवलप्रत्यक्षाश्रयेग देशकालस्वभावविप्रकृष्टानां मेरुभवत्पितामहपरमाण्वादीनामप्यभावप्रसङ्गः तेन च भवदादीनामप्यनुत्पत्तिः, उत्पती बलात्कारणैवानुमानादीनि प्रमाणानि प्रतिपत्तव्यानि । सन्ति चानुमा नान्यनेकशः तथाहि अस्ति कश्रितदतिरिक्तश्चंतन: 'सुख्य दु:ख्यई' इत्याद्यनुभवस्यान्यथानुपपत्तेः । यदि च स न स्यात्, तदा सुखाद्यनुभवोऽपि न भवेत् यथा मृतशरीर तथा हिताहितप्राप्तिपरिहारचेष्टा प्रयत्नपूर्विका विशिष्टक्रियात्वात् रथक्रियावत् । यश्वास्यप्रयत्नस्य कर्ता सोऽयमस्मसम्मतश्चेतनः । न च निरुक्तियुक्तिप्रतिहनेन भव भव एवं देहातिरिक्तः कश्चिदस्ति न त्वमुभिन्निति विप्रतिपत्तव्यम्, जन्मान्तरागामुकस्यैवास्य प्रमाणप्रतिष्टितत्वात् । तद्यथा तदहजनवालकस्याग्रस्तन्याभिलाष: पूर्वाभिलाष पूर्वक: अभिलाषत्वात् द्वितीयदिवमादिस्तन्याभिलापवत् । तदिदमनुमानमाचस्तन्याभिलाषस्याभिलाषान्तपूर्वकत्वमनु॒मापयदर्थापत्त्या परलोकागामिजीवमाक्षिपति, तलन्मन्यभिलाषान्तराभावात् । किञ्च यदुक्तम एलावता धर्माधर्मावपि नम:म्भीजनिभी मन्तव्याविति तदप्यपाकृतम्, तदभावे सुखदु:खयो - निर्हेतुकत्वादनुत्पाद एवं स्यात् । स च प्रत्यक्षविरुः । तथाहि मनुजत्वं समानेऽपि दृश्यन्ते केचन स्वामित्वमनुभवन्ती पर पुनस्त ं प्यभावमाविभ्राणाः । एकं च लक्षम्भरयोऽन्यं तु स्वोदरदरीपूरणेऽप्यनिपुणाः, एक देवा इव निरन्तरसरसविलाससुरालिन इतर नारका इन्द्रि विद्राणचित्तवृत्यः इत्यतोऽनुभूयमानसुखदुःखनिबन्धनी धर्माधम स्वीकी नदीकरणे च विशिष्टयोः तत्फलयोगभूमी स्वर्गनरकावपि प्रतिपत्तव्य, अन्यथाऽर्द्धजरतीयन्यायप्रसङ्गः स्यात् । एवञ्च पुण्यपापकर्नक्षवोत्थमोक्षपक्षोक्तद्रूपणमण्यननुगुणं गणनीयम् । न च वाच्यम् यदुत 'बन्धः कर्म- जीवसंयोगलक्षण:' स आदिमान् आदिरहितो वाळ ? तत्र यदि प्रथमो विकल्प:, तती विकल्पनयप्रसङ्गः किं पूर्वमात्मन: प्रसूतिः पश्चात्कर्मणः ? यदि वा पूर्व कर्मणः पश्चादात्मनः ? आहांस्वित् युगपदुभयस्यति । किचातः ? सर्वत्रापि दोषः । तथाहि न तावदात्मनः पूर्वं प्रसूतिः, निर्हेतुकत्वात् व्योमकुसुमवत् नापि कर्मणः प्राक् प्रसूतिः कतुरभावात् । न चाकृतं कर्म भवति । युगपत्प्रसूतिरप्ययुक्ता कारणाभावस्तु । न चानादिमत्यात्मनि बन्धो घटमटाते बन्धकारणाभावात, गगनस्येव । इत्थञ्चैतदीकर्तव्यमन्यथा मुक्तस्यापि बन्सो विशेषाभावात् । तथाच सति नित्यमुक्तत्वात् माक्षानुष्ठानवैयर्थ्यामिति । अथ द्वितीयः पक्षः नहि नात्मकर्मवियोगी भवेदनादित्वादात्माकाशसंयोगवदिति मोक्षानुपपत्तिरिति यतो जीवोऽनादिनिधनः सत्वे सत्यहेतुकत्वात् कर्माऽपि प्रवाहतो नादिमत ततो जीवकर्मणोरनादिमानव संयोगो धर्मास्तिकायाकाशसंयोगवदिति प्रथमपक्षोक्तद्रूपयानवकाशः । योऽपि द्वितीयपक्षी मिहिती:नादित्वात्संयोगस्य विभागाभाव इति सोऽप्यसमीचीनः तथा दर्शनान् । यथा च काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटमानां दुष्टस्तथा जीवकर्मणोरपि (संयोगस्य ) ज्ञानदर्शनचारित्रोपायती वियोग इति न कश्चिद्रथः । अथ यद्यनादि सर्व कर्म ततस्तरम्प जीवकृतत्वानुपपत्तिः, जीवकृतत्वेऽनादित्वविरोधात् । तदसम्यकू, वस्तुगत्यनवचधात् । तथाहि जीवन तथा तथा मिथ्यादर्शनादिराच्यपेक्षेण तदा तदुपादीयते कर्म यथा तेन जीवन कृतमित्युच्यते । तच्च तथाप्रवाहापेक्षा चिन्त्यमानमादिविकलमित्यनादि । निदर्शनञ्चात्र कालः । यथाहि यावान् अतीतकालः तेना:शेषेण वर्तमानत्वमनुभूतम् अथ वासी प्रवाहतोऽनादिः एवं कमपीति । " - - पदयुक्तम् मुक्तस्यापि चन्थप्रसङ्गी विशेषाभावादिति तदप्ययुक्तम्, विशेषाभावसिद्धः । नथाहि संसारी जीवः कषायादिपरिणामविकलः, शुलभ्यानमाहात्म्यतस्तेष समूलमुन्मूलितत्वात् । ततः मुक्त्यवस्थायां कर्मचन्धाप्रसङ्गः । न च वाच्यमे सति तर्हि निरन्तरमुक्तिगमनतो भन्यानामुदप्रसङ्गाऽनन्तानन्तरायपतत्वात् । इह यद्यदनन्तसङ्घयोपेतं नतप्रतिसमयनैकद्वित्र्यादिसङ्ख्या: गच्छदपि न कदाचन निर्लेपी भवति, यथाऽनागतकालः । तथा चानन्तानन्तसङ्करज्योता भल्या इत्यनुच्छेदः । एवञ्च सत्प्रमाणप्रतिष्ठितवत्मतत्त्वतदाश्रितश्रेश्रेश्रनेकान्तमत-स्वर्गापवर्गादिषु कुग्रहग्र हिलतयैवान्प्रतिपद्यमानं चार्वाकमवज्ञोपहतमेव कुर्वाणः स्तुतिकृदाह विमतिरिति । तस्य सवपिलापलोलुपस्य कस्य विप्रतिपत्तिः सम्प्रतिपत्तिर्वा न विलोक्यते यस्य परभवभवदपुनर्भवषु सर्वमतसम्मतेष्वपि मतिर्मुह्यति । मीमांसाांसलम निर्भीमांसकोऽपि सर्वज्ञापलापं प्रपन् संशयज्ञानमेकमनेकाकारं प्रतिजानानी नानकान्तं प्रतिक्षिपति नान्निकस्तु महापापी, तत्कश्यायलं कलाकौशलशालिनाम्॥ (वी. स्तो.वि.प्र. ८/११ प्र. वि. 1 ६०५
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy