SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६५. मध्यमस्याद्धाटरहस्य खष्टः ३ . का.१२ * मृतचतन्यमनिरासः || णस्थले तदयोगादित्यन्यत्र विस्तरः । * जयाता - दिकल्पनमायलीकसकल्पविलसिनम् । विना हि प्रमधिौं कुतः तकलभोगभूमिसम्भवः । यवमप्यकान्तिपुण्यपापक्षयोत्यमोक्षपक्षपातिता सा विगलितदृशः चित्रशालोपवर्णनमिय कस्य नाम न हास्यावहति पत्किश्चिदतत् । अत्र प्रतिविधीयते - यो यमनिप्रमाणप्रवीणन भवनात्मनिरासाय प्रत्यक्षत्रमाणगांचरातिक्रान्तत्वादिति हेनुरूपन्यन्न: सत्र तावदसिद्धः, जीवस्य स्वसंवेदनप्रत्यक्षविषयत्वात् । तथा हे 'सुख्यह,दस्यह' इत्यादिरवसम्बदस्वसंवेदनप्रत्यक्षगावगम्यते जीयः । सर्वकालं निथित्वेन च नायं प्रत्ययो भ्रान्तः । “चैतन्यान्वितदहलक्षणपुरुषगौचरन पि 'गोगन ग्धूलो हमित्यादिप्रत्ययः मान्छते । अतः कृतं कायातिरिक्तात्मऋल्पनाक्लेशनति चन् ? न, भूतानां संवदनगोचरत्य बहिर्मचव वसंचिचिर्भवद. यथा ‘पटाध्यमिति बहिर्मुखः प्रत्पयः। तथा 'मुल्यहं इत्यादिप यदि शरीरंगांचा भवेत् तनः 'अयं सुखी' इत्यचं बहिर्मुखः स्यात, अन्तर्मुखश्चानुभूयने । न हि कोऽपि 'अहं सुखी' इत्यादिप्रत्ययं देहे विधत्तं किन्तु दहातिरिक्त कस्मिंश्चित, इत्यत; ।। प्रतापने 'सुख्यहं' इत्याद्यन्तर्मुखप्रत्ययो जीवगांचर एन, न भूतगोचर:, बहिर्मुखत्वनानयभासनात् यचोक्तं ‘वपूरूपरिणतानि महद्भूतान्येत्र चैतन्यमुबोधयन्ती त्यादि, तदयविकलविकलताबिलजितम् । यतः यदि हि महद्भुतेभ्य एव चैन्न्यनुन्मीलनात्याअसङ्गतिसङ्गतमपि स्वेच्छाचलनाद्यन्यधाम्नुपपत्तिप्रतिहतन भवत कल्पनीयम्, तदा चैतन्यमेव जन्मान्तरादुत्पनिस्थानमागनं चतुर्भूतभ्रमाधायिदेहमुरादयत्, भूयो भवान्तरमामुक सत्त्यजेत, तेन चाधिष्ठितं स्वच्छाविहारादिक्रिया कुर्यात. ननिकन भूयो दारूबदासीत इत्यात्मजन्यमेव वपुः न पुनरत्मा भूतसमुदयसंयांगजन्यदेहजन्य इत्यकाल्पनिकम वादरितुमुदारतरं विभावयामः।। सचेतनस्यात्मनः कमावष्टब्धतया न्यान्यभवभ्रमान्यान्यदहसम्पादनामंटनायटितत्यात् । अर्थत्यमभिदधाः 'जन्मान्तगदानप्रदशमागच्छन्नात्मा न प्रत्यक्षेण लक्ष्यते । नन्वेवं वपूरूपधारणद्वारण भूतान्यपि चैतन्यमुन्मालयन्ति न साक्षालश्यन्ने इनि भवत्यक्षेऽपि पक्षपातं विना सामान्यम् । भूतषु वपूरूपपरिणतांबच चैतन्यमुपलभामहे नान्यदत्यन्यधानुपपन्या भूतजन्यमंव चैतन्यं कल्पनाम इति चेत् ! तर्हि कधं मृतावस्थायां भूतंषु नदवस्यवंब चतन्यं नोपलभ्यते । यपूरूपवियन्नश्च कादाचित्कन्यान्यथानुपपन्या-रग्य कारणान्तरापेक्षीत्यनस्तत्सम्पादनसमर्थ जन्मान्तगयातानलक्षणं चैतन्यमेव मन्मह अन्यच, आत्मा नावपूर्णशभाशुभदैनन्ययोगाददेहसम्पादनायोत्तिष्ठते इति सौष्ठवप्रथमेव । महद्भूतानि पुन: कॅरूपाग चैतन्यं कर्तुमारभेग्न. चनन्यन्ति तद्विनाकृतानि वा ? यदि प्रथमः पक्षस्तदा विकल्पद्यमुदयते, नेभ्यस्त चैतन्यं व्यनिरिक्तमयनिरिक्तं ? व्यतिरिक्त दत ? नता न झगर प्या महद्भतेवग्यवस्थितं भूतबिसयामेव स्वहतमवस्थापयति इति स्ववचर्सवात्मनमनमन्यमानः किमिति कविकल्पकल्पनेन स्ट क्लेशयति ? अधान्यतिरिक्तम्, एवं सति मत्रम्हभूतान्यकतां धारयन्ति, एकचनन्याभिनत्यान्निजस्वरूपचत् । अध पृधकरवरचचैतन्याभिन्नानां तेषां नायं प्रेरणाकार इति मन्येथाः, तदपि न, पतस्तजन्यनग्शरीरमपि भूतात्यावश्चनन्यचनुष्टय सङ्गः । अथ चत्वार्ययकीभूय बहबस्तन्त्व इव पटं महत्तरनतन्यमः पादयपरिनि प. तट तचतन्यं किं भूतसंयोग उन नजन्यमन्यदर किञ्चिदिति वाच्यम् । भूतसंयोगश्चेत ? नदयुक्तम, चैतन्यानामन्यान्यसंयोगा-सिद्धेः, अन्यथा प्रचुरतरचतन्यान्यकीभूप महनम चैतन्यं जनयुः, न चैतद् दृष्टमिष्टं वा । अथ भूतोत्पादामन्यदेव किञ्चिदित्येतस्मिन्नपि किं तेषामन्वया स्ति न वा १ अस्ति । चेन ? तदा पूर्ववत् भूतज-यचैतन्यचतुष्टयतापनः । अथ नास्ति, नदप्यसनम, निन्ययात्तन युक्तिरिकतत्वात् । न मान्न । सचेतन्यानि चैतन्यमत्पादयय तानि । न वनविनाकतानि नामत्पन्न विसदशयन चैतन्यान्यनिविमद्धत्वात. अन्यथा सिकनाम्योप तैलमुत्पद्येत । अन्यच्च भूतनिचममात्रजन्यं चैतन्यं नारिणति विशेषजन्यं वा स्यान ? न तावताथमः पक्षः आंदक्षमः, अवनिजीवनपवनदहनयोजनेऽपि चनन्यानुपलम्भात् । दूतायिकपक्ष पुनः कः परिणामविशेष इति पृच्छामः । वपुरूषपरिणतिर्गत चेत ? तत: सा सर्वकालं करमात्र स्यात् ? किमपि कारणान्तरमाथित्योत्पद्यत चेत : तदा तत्कारणान्न जन्मान्नगगतान्मर्चतन्यमिति वितर्कयामः, तस्यैव बपूरूपारिणति जन्यचैतन्यानुरूपोपादानकारणत्वात. नदभाव बसपरिणती सत्यापि मनदशायर्या भूतपादन तब तृणारणिमणिस्थल में भावकारणता के अवच्छेदकधर्मनिधया शक्तिविशेप की कल्पना ही न्याय्य है, न कि चात्य की, क्योंकि नब गौरख दोप प्रसक्त होना है। इस तरह अतिरिक्त शक्ति की कल्पना आवश्यक ही है तब तो 'भूतचतुपय में अतिरिक्त काई तत्त्व नहीं है। - इस चार्वाकसिद्धान्न का भा ही हो जायगा। अनः भूतचतुष्टयवादी प्राचीन चार्वाक का मत अश्रद्धय है।
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy