SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ * मीमांसान्द्रोकचातिकसंवादः * ता च प्रत्येकमचेतनानां समुदायेऽपि कथं चैतन्यमिति वाच्यम्, प्रत्येकममादकानामपि मीलितानां क्रमुकफल- पत्रचूर्णादीनां मादकत्ववदुपपत्तेः । अथ प्रत्येकर्माये तेषां मादकताशक्तिस्स्त्येव, अशक्तानां मीलितानामपि कार्याऽजनकत्वात् । न हि वालुका सहयाद् यन्त्रनिष्पीडितादपि तैलोद्भव इति चेत् ? तन, स्वभावेनैव व्यवस्थोपपत्ती शक्ती मानाभावात् । *नयलता * प्रमाणतर' (श्री. चा ) इति । तर्हि प्रतिप्राणिसंसिद्धं चैतन्यं कथं सङ्गच्छते ?' इत्याशङ्कायामाह किन्तु कायाकारपरिणतं भूतचतुष्टयमेव चैतन्यं ज्ञानादिकं आविभर्ति । तस्माच्छरीराकारपरिणतो भूतच्चतुष्क एवात्मप्रतियः । एतेन शुद्धपदातिरिकात्मसिद्धिरित्यपि प्रत्याख्यातम् शरीरानिरिकस्य तस्योपर में गौरवाच । अत एव चैतन्यमेवात्मन: शरीरातिरेके कुमायां: योगे गर्भवत् मानमित्यपि निराकृतम् । न च अयादिनां समुदायेऽपि कथं चैतन्यं सम्भवेत् ? इति वाच्यम्, प्रत्येकं असावकानां = मादकताविकलानां अपि नीलितानां सतां क्रमुकफलपत्रचूर्णादीनां | | मादकत्ववदुपपत्तेः । यथा तेपां प्रत्येकं मादकता नास्ति तथापि तत्समुदाय सा जायते तदेव प्रकृतेऽपि बोध्यमिति चाकाशयः आस्तिकः शङ्कते अथेति चेदित्यनेनाऽन्येति । प्रत्येकमपि किमुन मीलितानामित्यपिशब्दार्थः तेषां = क्रमुकफलपत्रादीनां मादकताशक्तिरस्त्येव, विपक्षचाधमाह अशक्तानां मीलितानामपि कार्याऽजनकत्वात् = कार्यजननाऽसम्भवान् । दृष्टान्तमाह न हीनि प्रयोगस्त्वेवं विवादापन्नानि प्रत्येकं विवक्षितशक्तिसमेतानि सम्भूय तत्कार्यकारित्वात् तिलादिवत् । यचं नवं यथा वालुकाशि: । न चैनानि तथेति तत्र प्रत्येकमंशती नादकताशक्तिसिद्धिः । पृथिव्यादिषु च प्रत्येकं चैतन्यानुपलब्ध न तत्समुदाय चैतन्यं भवितुमर्हति । प्रयोगस्त्वंवं पृथिव्यादीनि न चैतन्योपादानानि प्रत्येकं चिच्छक्तिशून्यत्वात वालुकाशियत् । ततश्च कायातिरिक्ततयाऽत्मन एवं चैतन्योपादानत्वमित्यथादार : - - ६.३५ चार्वाकमतन्निराकुर्वन्ति नेति । स्वभावेनैव व्यवस्थोपपत्ती शक्ती मानाभावादिति । क्रमुकफलपत्रचूर्णादीनामेव स्वनावविशेषोऽयं यदुत तथ्यो मीलितेभ्यो गादकनोपलम्भ: न तु शाकापूपादिम्यो मीलिनेभ्य इत्येवमयुपपत्ती प्रत्येकं नेषु मादकनाशन्तिकल्पना न युक्ता, गौरवात् । अत एव प्रत्येकमचेतनानामपि पृथिव्यादीनां स्वभावविशेषवलेन चैतन्यपादानत्वमनपायम् । दृश्यते हि प्रत्येक मृतिकाकरीषु असतोऽपि घटसंस्थानस्य मीलितेषु तत्सम्भव इति । अतो न त शक्तिकल्पना सङ्गतिमन्तीति प्राचीनलांकापतिकाशय: : - वात्मवाद घायवच्छेदन ज्ञानाद्यनुत्यनिनिवाय अवच्छेदकतासम्बन्धेन ज्ञानादी तादात्म्येन शरीरस्य कारणत्वमवश्यमेवाऽभ्युपगन्तव्यम् । तथात्मनां ज्ञानादिग्रमवायिकारणत्वमपि स्वातंव्यम् । इत्थे कार्यकारणभावकल्पनापेक्षया लाघवात् भमवायेन ज्ञानादी तादात्म्येन शरीरस्यैव कारयत्वमभ्युपगन्तव्यम् । अत एव शरीरातिरितात्मकल्पनाया अपना में अंशत: भी तेल नहीं होने की वजह हजारों और लाखों की संख्या में रेत को इकट्ठी करने पर भी उनके यन्त्रपीदन से तेल का एक बूंद भी नहीं निकलता है । अतः पृथ्वी आदि प्रत्येक भूत के अचेतन होने की वजह उनके समुदाय में भी चैतन्य उत्पन्न हो नहीं सकता तो यह भी निराधार है, क्योंकि बालू का स्वभाव ही ऐसा है कि उनमें कभी भी तेल नहीं निकलता | तिल का ऐसा स्वभाव है जिसकी वजह उनसे तेल निकलता है। एवं क्रमुकफल आदि का भी ऐसा भाव है कि वे सम्मीलित होने पर उनमें मादकता उत्पन्न होती है । रोटी, दाल, भात आदि का स्वभाव ही ऐसा * कि वे परस्पर मीलित होने पर भी उनमें नाकता उत्पन्न नहीं होती । इस तरह स्वभावविशेष की कल्पना करने से ही उपपत्ति हो जाने में प्रत्येक में माकनाशक्ति की कल्पना करने में यानी शक्तिरूप से प्रत्येक में कल्पित मादकता में कोई प्रमाण नहीं है। अतः प्रत्येक पृथ्वी आदि में चैतन्य न होने पर भी तत्समुदाय में स्वभावविशेष की वजह चैतन्य की उत्त्पनि होती है | अतः प्रत्येक में शक्तिरूप से चैतन्य नहीं होने की बदौलत कायाकारपरिणत पृथ्वी आदि भुतचतुष्क में चैतन्य की उत्पत्ति की अनुपपत्ति की कोई सम्भावना नहीं है। अनः कायाकारपरिणत भूत्तचतुष्क के व्यतिरिक्त आत्मा की कल्पना करना अप्रामाणिक होने से अन्याय्य है, पक्षपातमात्र है, शास्त्र के प्रति अन्धश्रद्धामात्र हैं, विशेष कुछ नहीं । नप्यनातिक ★ समवाय से ज्ञान का कारण शरीर नव्य 1 नवीन नास्तिकों का इस सम्बन्ध में यह कहना है कि शरीरावच्छेदेन आत्मा में ज्ञान की उत्पत्ति हो
SR No.090488
Book TitleSyadvadarahasya Part 3
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages363
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy