________________
२६१ मध्यमस्याद्वादरहस्ये एण्डः २ - का.५ * सङ्ख्यान्वयविचारविशेषः *
इयाँस्तु विशेषो यत् अस्तित्वनास्तित्वोभयसमावेशाय घटेऽवच्छेदकभेदापेक्षा, केवलभूतलास्तित्वाभाववति तु नापाततः सेति ।
==--.. .---* गयला *] अत्रेदमबधेयम् - 'घटी न स्त' इत्यत्र न द्वित्वसामान्यं तत्प्रतियोगिताबच्छेदकं, यत्किश्चिद्रयवति ‘घटौ न स्त' इति । प्रत्ययात् । नाऽपि द्वित्वविशेषस्तधा, तत्तद्वित्वानामननुगमात् तत्तत्कालीन-तत्तत्पुरुषीयापेक्षाबुद्भया जन्यानां व्यडम्यानां वा द्वित्वविशेषाणामानन्त्यात् । न च तत्तद्वित्वत्वेनाऽवच्छेदकत्वे नाननगम इति वाच्यम्, तनद्वित्वत्वेनाऽनुपस्थितेः । नापि घटत्वं तथा एकपटवत्यपि 'घटी न स्त' इति प्रतीतेः । किन्तु द्वित्वं पर्याप्तिसम्बन्धेन घटत्वञ्च द्वित्वाश्रयांशे विशेषणत्वेनाऽवच्छेदकम् । तादृशधर्मितावच्छेदकत्वञ्चाऽन्यूनवृत्तित्वेन बोध्यम्, तेन एकघटवत्यपि पटमादाय द्वित्ववघटसत्वेऽपि 'वटी न स्त' इतिप्रतीतिर्नानुपपन्ना । एवं 'घटपटौ न स्त' इत्यत्र न घटत्वं पटतं वा केवलं प्रतियोगितावच्छेदकम्, एकैकपटपटवत्यपि तथाप्रत्ययात् । नापे घटपटवृत्तिद्वित्वं तथा, द्वित्वस्य घटपटवृत्तित्वानुपस्थितावपि तथाप्नत्ययोदयात् । नापि घटत्वं द्वित्वञ्च तथा, घटवत्यपि तधाप्रतीतेः । नापि पटत्वं द्वित्त्वञ्च तथा, पटवत्यपि तादृशबोधात् । किन्तु द्वित्वं तद्धर्मितावच्छेदकं घटत्वं पटवञ्च तथा । न च त्रयाणामवच्छेदकत्वे केवलघटादिमति तादृशप्रतीतिर्न स्यादित्याशनीयम्, प्रतियोगितावच्छेदकत्वस्य व्यासज्यवृत्तित्वोपगमे क्षतिबिरहात् । प्रतियोगिताबछेदकावच्छिन्नञ्च घटपटोभयम् । एतेन तादृशसमुदायस्य विरुद्धघटत्वपटत्वरूपधर्मद्वयघटिततया तदवच्छिन्नाऽप्रसिद्धिरिति प्रत्याख्यातम्, घटत्वपटत्वयोविरुद्धत्वेऽपि द्वित्वधर्मिविशेषणतया तयोस्तत्र पर्याप्तिसत्त्वेन द्वित्वधर्मिणः घटत्वपटत्वावच्छिन्नत्यादित्येवमन्यत्रापि यथानभवं स्वयमहनीयम ।
यत्तु भूतले घटो नास्ती'त्यत्राऽपि 'भूतलास्तित्वाभाववान् घट' इत्येव बोधः स्यात् तथा च 'क्व ?' इत्यधिकरणाकाका केन पूर्यतामिति (दृश्यतां २५.७) इत्युक्तम् तन्मन्दम् . यथा 'शास्खायां वृक्षः कपिसंयोगी'त्यत्र शाखावच्छेदन वृक्ष कपिसंयोगः प्रतीयते तथैव 'भूतले घटो नास्ती'त्यत्र भूतलावच्छेदेन घटेस्तित्वाभाव एव प्रतीयते । अत एव घटस्य प्रथमान्तत्वात्कथमधिकरणत्वेन भानं ? इत्याशङ्कापि परिहृता शाब्दबोधे विशेष्यतया भासमानस्य विशेषणाधिकरणतान्याप्यत्वात् । न च तथापि घटाधिकरणताकाका कथं पूरणीया ? इति वाच्यम्, वृक्षाधिकरणताकाङ्क्षायामपि प्रकृतपर्यनुयोगस्य तुल्यत्वात् ।
अथ 'शाखायां वृक्षः कपिसंयोगी'त्यत्र वृक्षस्य नाउधेयत्वेन निर्देशः, 'भूतले घटो नास्ती'त्यत्र तु घटस्यैवाधेयत्वेन निर्देशः इति ‘भूतलास्तित्वाभाववान घटः क्व ?' इत्यधिकरणाका साया उत्थेितावा अनुपशमनात्र किाशाब्दबोधानुपरनिरिति रेत् ? अत्रोच्यते किमिदं स्वतन्त्रसाधनमाहोस्चित प्रसङ्गापादनं ? इति बिकल्पयामलं समुज्जृम्भते । नायः ‘पटत्वेन घटो नास्ती'त्पत्र 'पटत्वेन घटाभावोऽस्तित्वाश्रय' इति पूर्वमुक्त्वा साम्प्रतं 'भूतले घटो नास्ती'त्यत्र घटस्याऽऽधेयत्वोपगमेऽपसिद्धान्तप्रसङ्गात् । नापि दैतीयिकः, मन्मते साम्प्रतकालस्यैव तादृशघटाधिकरणत्यसम्भवात्, 'इदानी भूतले घटो नास्ती' तिप्रतीते: सर्वानुभवसिद्धाया तादृशघटाधिकरणत्वाकाङ्कोपशामकत्वात्, देशे कालस्येव काले देशस्थायवनछेदकत्वस्या पलापानहत्वादिति दिक् ।
एतावता स्थितमेतत् - 'बटो नास्ती' त्यादी प्रतियोगिविडोश्यक एव शाब्दबोधः । ततः ‘पटल्वेन घटो नास्ती'त्यत्र पटत्त्वे न घटाभावीयप्रतियोगिताया अवच्छेदकत्वं किन्तु घटनिनास्तित्वस्यैवेति । अत एव परद्रव्यादिचतुष्टयावच्छेदेन घटादी अस्तित्वनिषेधप्रतिपादकस्य द्वितीयभङ्गस्य प्रामाण्यमन्याहतमेवेति । एतेन प्रतियोग्यवृत्तिधर्मस्याऽनवच्छेदकत्वनियमे मानाभावोऽपि प्रदर्शित इत्यादिकं दिव्यदृशा निरीक्षणीयं स्वयमेव ।
अत्रैव विशेषमुपदर्शयति प्रकरणकृत - इयां स्त्विति । घटेऽवच्छेदकभेदाऽपेक्षेति । अस्तित्वनास्तित्वयोः परस्परविरुद्धत्वन घटे नदुभयसमावेशस्य भिन्नावदेनेव सम्भवात । केवलभूतलास्तित्वाभाववति भूतलावच्छिनकालसम्बन्धाश्रयत्वविरहवति धर्मिणि तु न आपाततः = विचारमृते सा = अवच्छेदकभेदापेक्षा; अस्तित्व-नास्तित्वो भयसमावेशायेत्यवानुवर्तते । धर्मिता
अवच्छेदकता है। इसलिए सप्तभंगी के द्वितीय भंग का हमने (स्याद्वादी ने) जो निर्वचन किया है, वही मुनासिब है- यह तर्क से भी उपदर्शित पद्धति के अनुसार सिद्ध होता है ।
* सातच्छिन्न नास्तित्व और निच्छिता अस्तित्व में विरोध नहीं है * इयांस्तु. इनि । यहाँ प्रकरणकार श्रीमद्जी एक धर्मी में अस्तित्व और नास्तित्व धर्म के समावेश में अवच्छेदक भेद की अपेक्षा कब होती है ? इस विषय का निरूपण करते हैं । घट में अस्तित्व और नास्तित्व धर्म का समावेश करना